SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये २७ तुष्टास्ते वादिनस्तुष्टुवुः-साक्षादमरगुरुरेव त्वम् , धन्पा ब्राह्मी या ते वदने बसति । इतश्च ये पूर्व ब्राह्मणाः खपटाचार्यगच्छीयेनोपाध्यायेन महेन्द्रेण भाषितास्ते बलात् केचित् प्रवाजिताः । तेषां स्वजनाः 'पाटलीपुत्र'पत्तने वसन्ति । पूर्ववैराज्जैनयतीनुपद्रवन्ति । सा ५ वार्ता प्रभुश्रीपादलिताचार्यैः श्रुता । स्वयं ते गगनेन तत्र गताः, अभ्यदधुश्च-- रे मयि वीरे सति के नाम जैनजनं तुदन्ति । जर्जराऽपि यष्टिः स्थालीनां भञ्जनाय प्रभवत्येव । ततस्ते काकनाशं नष्टाः । प्रभुः पुन' गु'पुरमगमत् । तत्रार्यखपटसम्प्रदायात् सकलाः कलाः प्रजग्राह । 'ढङ्क' पर्वते नागार्जुनः प्रभुणा खगमनविद्या १० शिक्षापितः परमार्हतोऽजनि । तेन 'पादलिप्तक'पुरं नव्यं कृतम् । दशाह मण्डपोग्रसेनभवनादि च तत् तत् तत्र तत्र प्रभुणा गाथायुगलेन स्तवनं बद्धम् । तत्र हेमसिद्भिविद्याऽवतारिताऽस्तीति वृद्धाः प्राहुः । नागार्जुनेन च रसः प्रारब्धः। सोऽतिकृच्छेऽपि कृते न बन्धमायाति । ततो वासुकिनागस्तेनाराद्धः । तेन श्रीपाद- १५ लिप्तेन चोपायोऽर्पितः-यदि 'कान्ती'पुर्याः श्रीपार्श्वनाथमानीय तद्दृष्टौ रसं बध्नासि तदा बन्धमायाति, नान्यथा । नागार्जुनेन पृष्टम् – कथमेति श्रीपार्श्वनाथः ? । वासुकिना पादलिप्तेन च प्रोक्तम्--उत्पाटयानय गगनाध्वना । गतो नागार्जुनः ‘कान्ती'म् । तत्र चैत्यं पृच्छति । तत्र धनपतिश्रेष्ठी चैत्यगोष्ठिकः । तस्याग्रे २० नैमित्तिकेनोक्तम्---पार्श्व रक्षेः, धूर्त एकस्तद्धरणाय भ्रमन्नस्ति । स सचतुष्पुत्रो देवं रक्षति । नागार्जुनस्तत्र गतः । तेषु रक्षत्सु हरणावसरो नास्ति । तैरेव सह नागार्जुनेन प्रीतिसरेभे । विश्वास उत्पन्नः । आरात्रिकमङ्गलदीपकसमये पितापुत्रेषु प्रणामाधोमुखषु १ बृहस्पतिः। २ ग-सा च वाता' । ३ ग-'जनमुपद्रवन्ति । ४ क-'खपट। ५ ख-'गाहाकुअलेन' । ६ 'गोठी' इति भाषायाम् । ७ क-रारेभि' । ८ख-घ'प्रणामेऽधो०'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy