SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकtraपराये जह जह परसिणि जाणुयंमि पालित्तओ भमाडे | तह तह से सिरविणा पणस्सर मुंडरायस्स ॥ १ ॥' प्रीतो राजा । संवृत्ता उत्सवाः । पादलिप्तसूरीणां यशसा पवित्रतानि सप्त भुवनानि । राजा स्तौति — चेतः सार्द्रतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्ज्वला J शक्तिः क्षान्तिकेली श्रुतं हृतमदं श्रीदनिदैन्यापहा | रूपं शीलयुतं मतिः श्रितनया स्वामित्वमुत्सेोकितानिर्मुक्तं प्रकटान्यहो नव सुधाकुण्डान्यमून्युत्तमे ॥ १ ॥ एकदा सभायां नृपेणोक्तम् - राजकुले महान् विनयः । आचार्यैरभिहितम् - गुरुकुले महीयान् विनयः । तत आचार्याः प्राहु:- १० यो वः परमभक्तो राजपुत्रोऽस्ति स आहूयताम् इदं च तस्मै कथ्यताम् - यात्वा विलोकय 'गङ्गा' किं पूर्ववाहिनी किंवा पश्चिमवाहिनी इति । आहूतो राजपुत्रः, प्रहितश्च विलोकनाय, यत्र तत्र मित्वा समागतः भाषितो भूपालेन - विलोकिता 'गङ्गा' किं पूर्वबाहिनी पश्चिमवाहिनी वी ?" । अथ राजपुत्रः प्रचख्यौ -किमत्र १५ "विलोकनीयम् ? बाला अपि विदन्ति 'गङ्गा' पूर्ववाहिनी, गत्वा च विलोकिता मया, पूर्ववाहिन्येवास्ते । राजा श्रुत्वाऽस्थात् । सूरिभिः साधुः स्वस्तस्मै कर्मणे प्रहितस्तत्र गतः । दण्डकं वाह्य व्यलोकत पूर्ववाहिनी सुरवाहिनी । उपसूरि समागतः, अभाषत - अहं 'गङ्गां' पूर्ववाहिनीं पूर्वमश्रौषम्, गत्या पश्यंश्च तथैवाज्ञासिषम्, तत्वं तु २० १छाया— यथा यथा प्रदेशिनीं जानुनि पादलिप्तको भ्रामयति । तथा तथा तस्य शिरोवेदना प्रणश्यति मुरुण्डराजस्य ॥ २ ग 'मुरण्ड०' । ३ आर्या । भूर्लोक - भुवर्लोक-स्वर्लोक-मद्दर्कोक-जनोंकतपर्लोक-सत्यलोकेति सप्तमो ब्रह्मलोको वा । ५ ग - ' युतं । ६ मनोहरा । ७ शार्दूल । -- e 1 ८ क ख - 'महान् विनमः । ९ग-घ - 'गत्वा' । १० विलोक्यम्' । १२ क- ख- 'प्रमज्य' । १३ ग घ - 'तु ग -' इति वा' । ११ घ सद्गरवो' |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy