SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [५ श्रीपादलिप्ताचार्यएकदा गुरुणा जलार्थ प्रस्थापितो विहृल्यागत आलोचयति'अंबं तंबच्छीए, अपुफियं पुप्फदंतपंतीए । नवसालिकंजियं नव-वहूइ कुड एण मे दिन्नं ॥ १ ॥ इति गाथया गुरुभिर्भणितम्---पलित्तओ, शृङ्गारगर्भभणितिश्रवणात् । किल त्वं विनेयक ! रागाग्निना प्रदीप्त इति भावः । नागेन्द्रेणाचचक्षे-भगवन् ! मात्रया एकया प्रसादः क्रियताम् , यथा 'पालित्तओ' इति रूपं भवति । अत्र को भावः ? गगनगमनोपायभूतां पादलेपविद्यां मे दत्त येनाहं पादलिप्तक इत्यभिधीये । ततो गुरुभिः पादलेपविद्या दत्ता । तद्वशात् खे भ्रमति । दशवर्ष१० देशीयः सन् सूरिपदे स्थापितः । बहुशिष्यपरिकरितो विहरति । नित्यं 'शत्रुञ्जयो -'जयन्ता दिपेश्चतीर्थी वन्दित्वाऽरसविरसमश्नाति । तपस्तप्यते । यद् दूरं यद् दुराराध, यच्च दूरे प्रतिष्ठितम् । तत् सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ १ ॥ १५ ततः सर्वसिद्धयः। एकदा 'पाटलीपुत्रं' गताः । तत्र मुरुण्डो नाम खण्डितचण्डारिमुण्डो राजा । तस्य षण्मासान् यावच्छिरोऽर्तिरुत्पन्नाऽऽस्ते । मन्त्रतत्रौषधैर्न निवृत्ता । "विशेषविदुरान् सूरीनागतान् श्रुत्वा राज्ञा मन्त्रिणः प्रहिताः प्रोचुः-भगवन् ! राजराजेन्द्रस्य शिरोऽर्तिनिवर्त्य२० ताम् । कीर्ति-धौं सञ्चीयेताम् । ततः सूरीन्द्रो राजकुलं गस्त्रा मन्त्रशक्त्या क्षणमात्रेण शिरोऽर्तिमपहरति स्म । ततोऽद्यापि पठ्यते-- १ छाया-आनं ताम्राक्ष्यापुष्पितं पुष्पदन्तपङ्क्त्या । नवशालिकाञ्जिकं नववध्वा कुडकेन मे दतम् ।। २ क- सालिकंजिअं'। आर्या । ग-भ्रमति'। ५ शत्रुनय-गिरिनारा-बुंदसम्मेतशिखरा-ऽष्टापदेति तीर्थपरकम् । ६ क-ख-'व्यवस्थितम्। अनुष्टुप् । ८ घ-'पाडलीपुत्र'। ९ ग- 'मुरण्डो' ।१. प्रज्ञान् । ११ क-राजेन्द्रशिरोतिः' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy