SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ ४ श्रीभार्यखपटाचार्य ; ? ते घाताः शिरीषकोषादपि कोमलेष्वन्तः पुरौणामङ्गेषु 'लेगुः । उच्छलितोऽन्तःपुरे स्त्रीणां कोलाहल :- - हा नाथ ! रक्ष रक्ष, हा हन्यामहे हन्यामहे केनाप्यदृष्टेन कथं जीविष्यामः ? | राजा सूरिशक्तिचमत्कृतमनाः सूरीणां पैदोलनः । प्रसद्य मम सपरिजनस्य जीवितभिक्षां देहि, कृपालुस्त्वम् इत्याद्युवाच । यक्षस्तु स्वस्थानादुत्थायोपरि समागतो विनीतः पादसंवाहनां कुरुते । मम कीटिकामात्रस्योपरि वः कः कटकारम्भ इति ब्रूते । मिलितो लोकः । आर्यखपटैर्यक्ष ऊचे रे अथम ! अस्मध्यान् पराबुभूषसि । पराभव, यद्यस्ति प्राभवम् । १० यक्षः प्राह स्म हनूमति रक्षति सति शाकिन्यः पात्राणि कथं प्रसन्ते ? | तेव भृत्योऽस्मि । मा मां पीडय । तव सङ्घ बान्धववद् रक्षिताऽस्मि । राजादयः सर्वे चमत्कृताः सूरिभक्ता बभूवुः । सूरयः प्रासादान्निर्गत्य यदा बहिर्गतास्तदा यक्षः पाषाणमूर्तिः सहायातः । द्वे दृषदौ द्वे दार्षदकुण्डिके, सूक्ष्मयक्षाः सहागुः । १५ नगरप्राकारद्वारायातेन सूरीन्द्रेण यक्षाद्या विसृष्टाः स्वस्थानमगुः । कुण्डिके तु पुरद्वारे सूरिणा स्थापिते, लोके ख्यातिनिमित्तम् । राजा प्रबोध्य सद्यः श्रावकः कृतः स्वसौधं गतः । प्रभावनानर्तकी - रङ्गाचार्य इति स सूरीन्द्रस्तत्र चातुर्वण्र्येन वर्णयामासे । तदैव 'भृगु' पुरात् साधू द्वावागतौ, ताभ्यां प्रभवः प्रोक्ताः -- भगवन् ! २० 'भृगु' पुरादत्र गच्छद्भिर्भवद्भिर्या कँपरिका गूढमधारि सा भवतां भागिनेयेनावाच्यत । वाचयता आकृष्टिलब्धिर्लब्धा । तद्वशादिभ्यानां गृहेषु निष्पन्नां रसवतीमा कृष्यानीय भुङ्क्ते स्म । तथा कुर्वन् गच्छेन ज्ञातो निषिद्धो न निवर्तते, रसनेन्द्रियपरवशत्वात् I २० w - ४ ग १ 'लाग्या' इति भाषायाम् । २ 'उछळयो' इति भाषायाम् ३ ग - 'पादौ लग्नः ' । ५ क - प्रती ' तव ' इत्यारभ्य पीडय' एतत्पर्यन्तं न दृश्यते द्यूान् ६ घ - 'पुरप्राकार०' । ७ घ- 'कमलिका (१)' । ८ क ख ग 'क्षुल्लके नैकेन वाच्यत' .. "
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy