SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराहये भिर्घोषितः--जयः श्वेताम्बरशासनस्य । वर्तन्ते चैत्येषु महोत्सवाः । बौद्धास्तु 'हिमतपद्मवनाभा जाताः । तं बौद्धापमानं श्रुत्वा बौद्धाचार्यों 'गुडशस्त्र'पुराद् वृद्धकराख्यो महातार्किको ' भृगुपुर' मगात् । राजानमवोचत्---श्वेताम्बरैः सह मां वादं कारापय । राज्ञा भुवनप्रज्ञास्फूर्तिज्ञेन वारितोऽपिं नास्थात् । ५ 'वादेऽजित एव सोऽपि भुवनेन जितः । न खलु यमो भूतानां धीयते(?)। जित्वा सभ्याः प्रभाषिताः-- भो भो शृणुतयहको दृषदो यदुष्णकिरणो ध्वान्तस्य यच्छीतगुः 'शेफालीकुसुमोत्करस्य च देशाकर्षः पतङ्गस्य यत् । अर्यत् कुलिशः प्रचण्डपवनो मेघस्य यद् यत् तरोः पशुत् करिणो हरिः प्रकुरुते तद वादिनोऽसावहम् ॥१॥" संभ्या श्चमत्कृता उज्जुघुषुः -- जयति धवलाम्बरशासनम् । वृद्धकरः पुनरपमानाशनितप्तोऽनशनं कृत्वा 'गुडशस्त्र'पुरे वृद्धकराख्यो यक्ष उत्पन्नः प्राग्वैरेण जैनानुपद्रवति व्याधिवर्द्धन-भापनधनहरणादिप्रकारैः । 'गुडशस्त्र' पुरसङ्घन आर्यखपटास्तद् विज्ञप्ता- १५ स्तत्र गताः । तत्र यक्षायतनं प्रविश्य यक्षस्य कर्णयोरुपानही बबन्धुः, यक्षसि पादौ ददुः। लोको मिलितः । राजा तत्रत्यस्तत्रागतः । राज्ञि तत्रागते आचार्याः श्वेतवस्त्रेण खं सर्वमङ्गमावृत्य तस्थुः । राजा यत्र यत्रोद्घाटयति तत्र तत्र "स्फिचावेव दृश्यते । ततः क्रुद्धो राजा घातान् दापयति बँपटाचार्यस्याङ्गे । २० १३.--'हिमवत्पद्मनाभा'। २ ग-'सह वादं'। ३ घ--' वादं वादं कारय । ४ क-ख - स्फूर्तितेन'। ५ घ-'चादोदित एव' । ६ क-ख-'प्रायति' । ७ चन्द्रः । ८ लताविशेषगतपुष्पसमुदायस्य । ९ दीपकवतेराकर्षणम् । १० वज्रम् । ११ कुटारः १२ गजस्य । १३ सिंहः । १४ शार्दूल०। १५ ख--'सभ्याच चम.'। १६ ख'करोडपमान''। १७ क-'खपुटा०1१८ ख-तत्र च यक्षा.' ११९ 'उघाडे छे' इति भाषायाम् । २० ग- स्फिजावेव' । २१ जघनौ । २२ क-'खपुटा०'
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy