SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २ श्राश्रामन्दिल. भो भो नागकुमाराः ! आर्यनन्दिलेन महात्मना एवमादिष्टम् - लोको न पीडयितव्यः, 'लोकस्यानुग्रहः कार्यः । वैरोट्या पुनरपि स्वगृहं गता । गुरुणा वैरोट्यास्तवो नवो विरचितः । यो वैरोट्यास्तवं पठति तस्य पन्नगभयं नास्ति । पन्नगाः सर्वे वैरोट्याया ५ गुरोः पार्श्वमानीताः । उपदेशं श्राविता उपशान्तचित्ताः संवृत्ताः । नागदत्तनामा वैरोट्यापुत्रः सौभाग्यरङ्गभूरभूत् । पद्मदत्तेन प्रियासहितेन व्रतं गृहीतम् । तपस्तप्त्वा स्वर्गं गतः । पद्मयशा अपि तस्य देवत्वं प्राप्तस्य इच्छासिद्धियुजो देवी सञ्जाता । वैरोट्या च फणीन्द्राणां (न्द्रस्य ?) ध्यानान्मृत्वा धरणेन्द्रपत्नीत्वेनोत्पन्ना | १० तत्रापि ' वैरोट्या ' इति नामास्याः । इति आर्यनन्दिलप्रबन्धः ॥ २ ॥ १२ १ ग - पुस्तके 'लोकस्यानुमहः कार्यः ' एतदधिकम् । २ क- 'आगता' । ३ सर्प पुस्तके ' संवृत्ताः एतदधिकम् । भीतिः । -
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy