SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराक्षये परं गुरुपरिभवो दुःसहः । अथ किं व्यापृतं जग्धं पीतं दत्तं गृहीतं विलसितं यदा तदा यथा तथा मर्तव्यमेव । इदमेषं मरणमिस्थं भवतु | 2 जीवितैक फलमुद्यमार्जितं, लुण्टितं पुरत एव यद् यशः । ते शरीरकपलालपालनं कुर्वते बत कथं मनस्विनः १ ॥ १ ॥ इत्यादिगीर्भिर्मृतिकृतनिश्वयं मन्त्रिणं ज्ञात्वा गुरुर्गस्वा राजानमूचे - राजेन्द्र ! म्रियत एवात्र झगटके मन्त्री । सः अप्रेsपि युद्धशूरः तेषु तेषु स्थानेषु जयश्रीवरो जातः । तत्र वक्तुं न पार्यते । अपि च 'तृणं शूरस्य जीवितम्' इति वचनात् ईदृशो योध: कचिद् विषमे कार्येऽग्रे धृत्वा घास्यते नैवं वृथा । बहुधा भवतामुप- १० कारी । अन्यच्च स किं प्रभुर्यो जीर्णभृत्यानां द्वित्रानपराधान् न सहते ? | अस्मदादीनामपि मनसि देवस्य कीदृशी आशा भाविनी ! | इत्यादि दृढं मृदुसारं निगध हस्ते कृतो राजा । यदुक्तम्--- 1 १५ वल्ली नरिदचित्तं वक्खाणं पाणियं च महिलाओ । तरथ य वचंति सपा, जत्थ य धुत्तेहिं निज्जति ॥ १ ॥ * राजा प्रोवाच मन्त्री धीरां दत्त्वा सम्मान्य समानीयताम् । गतो गुरुस्तत्र । राज्ञेोक्तमुक्त्वा नीतो मन्त्री । परं सन्नद्धबद्ध एव मिलितः । राज्ञा विविधतदुपकृतिस्मृत्या आईनयनमनसा पितृवदुपशमितो मन्त्री | मातुलाः पादयोर्लगापिताः । स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः । बहुराजलोकसमक्षं शब्दः प्रयापितः - यो मन्त्रिदेव - २० गुरुहन्ता तस्य प्राणान् हनिष्यामः । इत्युक्त्वा जिनमतस्य मन्त्रिणश्च गौरवमवीवृधद् वीसलदेवः । 4x - १ स्वागता । २ ख- प्रथट्टके' (?) । ३ ग - पुस्तकें एवेदं पद्यं दृश्यते । अस्य छाया चैत्रम् वी नरेन्द्र चित्तं व्याख्यानं पानीयं च महिलाः । तत्र च वर्त्मन्ते सदा यत्र च धूर्तेनायन्ते ॥ आय। ५ घ - पदयोर्लेगिता' । ६ घ 'हरिष्यामः' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy