SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [२४ भीमस्तुपाक 1 भ्रूणपालो मन्त्रयन्तिकमगमत, करमदीदृशत् । मन्त्रिणा शा ऽसैौ । स करः स्वसौधाग्रे बद्धः । स्वमानुषाणि परमाप्तनरगृढे मुक्तानि । आत्मीयपरिग्रहो भाषितः - यस्य जीविताशा स स्वगृहं यातु, जीवतु चिरम् । अस्माभिर्बलवता सह बैरमुपार्जितम् । मरणं करस्थमेव, जीविते सन्देहः । तैः सवरेप्युक्तम् - देवेन सह मरणं जीवितं च । स्थिताः स्मो वयं । एतदर्थे निश्चयो ज्ञातव्यः । ततो गोपुराणि दरवा गृहं नरैः खावृत्तं कृत्वा स्वयं स्वसौधोपरि सज्जीभूय तस्थौ निपङ्गी कवची धनुष्मान् । ततः सिंहस्यापि परिच्छदो मिलितो बान्धवादिर्भूयान् । तैः सर्वैरभाणि गत्वा श्रीवस्तुपालं सपुत्रपशुबान्धवं १० इनिष्याम इति प्रतिज्ञा जज्ञे । चलितं " जेठुआक' सैन्यम् । यायद् राजमन्दिराप्रे आयातं कलकलायमानं तत् तावदेकेन ज्यायसोक्तम् - एवंविधं व्यतिकरं यदि राजा विज्ञप्यते तदा वरम्; माऽस्मत्सहसाकारित्वे तस्य कोपोऽभूत् । ततो विज्ञतं राज्ञे । राज्ञा वार्ता ज्ञास्वा विमृश्य भणितम् - अनपरा वस्तुपालो न १५ पीडयति किश्चित् । युष्माभिरन्यायं कृतं भावि । तैरुक्तम्मन्त्रिणो गुरुः पीडितः । राजा प्राह-यदीत्थं कृतं तस्मात् तिष्ठतामंत्रैव । वयं स्वयं करिष्यामो यदुचितम् । ततः सोमेश्वरदेवः पृष्ठःगुरो ! किमत्र युक्तं स्यात् ? । गुरुणोक्तम्- मां तत्पार्श्वे प्रहिणुत । आयतिपथ्यं करिष्ये । प्रहितः सः । प्राप्तो मन्त्रिसौधद्वारम् । प्राप्तो २० मन्त्र्यनुज्ञया मन्त्रिपार्श्व पुरोहित आह- मन्त्रिन् ! किमेतदल्पे कार्ये कियत् कृतं भवद्भिः । 'जेठुयका' मिलिताः सन्ति । राजाऽपि तद्भागिनेयः । क्रेद् वः शम्यतां येन सन्धि कारयामि । अप मन्त्रीशः प्राह-मरणात् किं भयम् ? | ક્ - 'जिते च लभ्यते लक्ष्मी- मृते चापि सुराङ्गना । क्षणांनी काया, का चिन्ता मरणे रणे ! ॥ १ ॥ २५ १ घ- 'जेठुमके' । २ - 'अनपराधे' । ३ ग - 'जेठअक्का' । ४ घ' तद्भामेयः' । १ ग - 'सेम क्रोधः । ३ इदं पद्यं नाहित ख-घ- प्रश्योः १७ अनुष्टुप् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy