SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रबम्धा प्रबन्धकोशेत्यपराये सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् ___ पादस्पर्शसह निहायसि रजः स्थाने तयोः स्थापितम् ॥१॥ निवर्तितं दिव्यं राहा। अथ कदाचिद् 'धवलकके' मन्त्रिणि वसति सति पौषधशाला एका आस्ते । तस्या उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्ना- ५ सीत् । तस्याज्ञानात् स पुञ्जको वीसलदेवमातुलस्य सिंहनाम्नो यामाधिरूढस्याधो रथ्यायां गच्छतः शिरसि पतितः । क्रुद्धः सः । मध्ये आगत्य क्षुल्लक दीर्घया तर्जनकेन पृष्ठे दृढमाहत्य रे मां 'जेठुआकं' 'सिंहनामानं राजमातलं न जानासीति वदन् स्वगृहं गतः । तं वृत्तान्तं मध्याहे मन्त्रिवस्तुपालं भोजनारम्भे उत्क्षिप्तप्रथम- १० कवलं आगत्य रुदमुद्घाटितपृष्ठोऽभिजिज्ञपत् क्षुल्लकः । मन्त्रिणाऽभुक्तेनैव उत्थाय क्षुष्ठकः सन्धार्य प्रस्थापितः, शालायां प्रेषितश्च । तदनु स्वयं स्वकीयः परिग्रहो भाषितः-भो क्षत्रियाः ! स कोऽप्यस्ति युष्मासु मध्ये यो मम मनोदाहमुपशमयति ।। तन्मध्ये एकेन राजपुत्रेण भूणपालाख्येनोक्तम्-देव ! ममादेशं देहि; प्राणदानेऽपि १५ तष प्रसादानां नानृणीभवामः । स एकान्ते नीत्वा मन्त्रिणा छन्नं कर्णे प्रविश्य समादिष्टम्-याहि, 'जेठुआ'वंशस्य राजमातुलस्य सिंहस्य दक्षिणं पाणिं छित्त्वा मे ढोकय । स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याहोदेशे सिंहावासद्वारे तस्थौ । तावता राजकुलात् सिंह आगात् । राजपुत्रेणाने भत्वा प्रणिपत्य सिंहाय उक्तम्-मन्त्रिणा श्रीवस्तु- २० पालदेवेनाहं वः समीपं केनापि गूढेन कार्येण प्रेषितोऽस्मि । तेन इतो भूत्वा प्रसद्याऽवधार्यताम् । इत्युक्तः स किञ्चिद् गत्वा पैराङ्मुखो भूत्वा यावद् वार्ती श्रोतुं यतते तावन्मन्त्रिभृत्येन सिंहस्य करः स्वकरे कृतः सहसा छुर्याच्छिन्नश्च । छिन्नं तं करं गृहत्विा रे वस्तुपालस्य भृत्योऽस्मि, पुनः श्वेताम्बरं परिभवेरिति वदंश्चरणबलेन पलाम्य २५ १ शार्दूल० । २ घ-सिंहं राज.' । ३ ग- ‘गूढेकार्येण' । र घ-'परागभूत्वा' । ५ ग-‘सहसा कङ्कलोहर्छर्यो ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy