SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल लक्षण सह चलितो मन्त्री । तृतीयप्रयाणे महणलदेवीं कर्पूरादिमहापूजापूर्व सस्मार । सा तद्भाग्यात् प्रत्यक्षीभूयोवाच - वत्सक 1 मा भैषीः : । 'अर्बुद 'दिशा यवनाः प्रवेक्ष्यन्ति । तब देशं यदाऽमी प्रविशन्ति तदैतलहिता घण्टिकाः स्वराजन्यै रोधयेथाः । ५ तेऽय यत्रावासान् गृह्णन्ति तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं ढोकेथाः । जयश्रीस्तव करपङ्कजे एव । इदं श्रुत्वा धारावर्षाय । 'ऽर्बुद 'गिरिनायकाय स्वसेवकाय नरान् प्रेषयत् अकथापयन्च - म्लेच्छसैन्य ' मर्बुद' मध्ये भूत्वा आजिगमिषदास्ते; 'वमेतानागच्छतो मुक्त्वा पश्चाद् घण्टिका रुन्ध्या: । तेन १० तथैव कृतम् । प्रविष्टा यवनाः यावदावासान् ग्रहीष्यन्ति तावत् पतितो वस्तुपालः कालः । इन्यन्ते यवनाः बच्छलितो बुम्बारवः । केचिद् दैतान्तरं (रे) अङ्गुलीं गृह्णन्ति । अपरे तोबां कुर्वन्ति । तथापि च्छ्रेटन्ति । एवं तान् हत्वा तच्छीर्ष लक्षैः शकटानि भूत्वा 'धवलक' मेत्य मन्त्री स्वस्वामिनं प्रत्यदर्शयत् । १५ श्लाघितश्च तेनायम् २३६ न ध्वानं तनुषे न यासि विकटं नोचैर्बहस्याननं दर्पानो लिखा क्षितिं खरपुटैर्नाज्ञया वीक्ष्यसे । किन्तु त्वं वसुधातले कधवलस्कन्धाधिरूढे भरे 19 तीर्थान्युच्च तटी विटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥ १ ॥ २० ततः परिधापितः । विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः । द्रम्मेण पुष्पं लभ्यते । एवं पुष्पस्रकुव्ययो लोकैः कृतः । इतश्च 'नागपुरे' साधुदेल्हासुतः सा०पूनडः श्री मोजदीनसुरत्राणत्नीबीबीप्रतिपन्नबान्धवः अश्वपति गजपति - नरपतिमान्यो विजयते । तेन प्रथमं 'शत्रुञ्जये' यात्रा त्रिसप्तत्यधिकद्वादशशतI १ घ - ' महणकदेवा' । २ ग - खयैताना० ' । ३ ख - घ - 'दन्ताङ्गुलीं । ४ घ'न तु टन्ति' । ५ ख ध- ' खामिनमद०' । ६ घ 'तीर्थान्यदितटी' ! ७ शार्दूल० । • ' तदवसरेऽपि' इत्यधिको ग-पाठः । ९ग-'पत्नीबीबी प्रेमकमलाप्रति ०' | -
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy