SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रवन्धे दृष्टे मन्त्री ननर्त । पपाठ च आनन्दानुनिर्झरिताक्षः कल्पद्रुमतरुरसौ तरवस्तथाऽन्ये चिन्तामणिर्मणिरसौ मणयस्तथाऽम्ये । धिग जातिमेव ददृशे बत यत्र नेमिः श्री 'ते' स दिवसो दिवसास्तथाऽन्ये ॥ १॥ भ्रभङ्गवैराग्यतरङ्गरंङ्गे, चित्ते त्वदीये 'यदु वंशरत्न || कथं कृशाङ्गोऽपि हि मान्तु हन्त, यस्मादनङ्गोऽपि पदं न लेभे ||२|| तत्राऽप्यष्ट्रहिकादिविधि: प्रागिव । नाभेयभवन- कल्याणत्रयगजेन्द्रपद कुण्डान्तिकप्रासाद- अम्बिका शाम्ब-प्रद्युम्नशिखरतोर१०. णादिकीर्तन दर्शनैर्मन्त्री सङ्घस्य नयनयोः स्वादुफलमार्पिपताम् (!)। आरात्रिकेऽर्थिनां ससम्भ्रमं मन्त्रिमध्ये झम्पापनं दृष्ट्वा श्री सोमेश्वरकवि : "कवित्वं चकार २३४ [१४] श्रीवस्तुपाठ. इच्छा सिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते पाताले पवमानभोजनजने कष्टं प्रनष्टो बलिः । १५ नीरागानगमन् मुनीन् सुरभयश्चिन्तामणिः क्वाप्यगात् तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ! ॥ १ ॥ "लक्षः सपादोऽस्य दत्तौ मन्त्रिणः । दानमण्डपिकार्या निषण्णो निरर्गलं ददत् एवं स्तुतः केनापि कविनापीयूषादपि पेशला : शशधरज्योत्स्नाकलापादपि स्वस्था नूतन चूतमरिभरादप्युल्लसत्सौरभाः । वाग्देवीमुख सामसूक्त विशदोद्वारादपि प्राञ्जलाः केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्यः ! ॥ १२ ॥ * वस्तुपाल ! तब पर्वशर्वरी - गर्वितेन्दुकर जित्वरं यशः । क्षीरनीरनिधिवाससः क्षिते - रुत्तरीयतुलनां विगाहते ॥ २ ॥ । १ बसन्त । २ घ - ' पूर्णे ५ गं- 'प्राह' । ६ शार्दूल० । ७ ३ उपजातिः । कप्र- 'लक्षास० । ८ शार्दूल 'वाहिकादि०' । ।९ स्वोता ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy