SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३२ १० १५ चतुर्विंशतिमबन्धे तवोपकुर्वतो धर्म, तस्य त्वामुपकुर्वतः । वस्तुपाल ! द्वयोरस्तु, युक्त एव समागमः ॥ १ ॥ इत्यादि । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानपूजाः । तदा कवयः पठन्ति । एकः कश्चित् --- पावणाः स्वभावकृपणा: स्वामिप्रसादोल्बणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिद्वे भवत्या स्तुताः । तस्मात् त्वं तदघापघातविधये बद्धारा सम्प्रति श्रेयःस्थानविधानधिक्कृतकलिं श्रीवस्तुपालं स्तुहि ॥१॥ ' अपरस्तु अन्यस्तु (२४ श्रवस्तुपाल "सूरो रणेषु चैरणप्रणतेषु सोमो Essaचरितेषु बुधोऽर्थवोधे । नीत गुरुः कविजने कैविरक्रियासु । मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ||२|| श्री भोजवदनाम्बोज - वियोगविधुरं मनः । श्रीवस्तुपालवक्त्रेन्दौ, विनोदयति भारती ॥३॥ " इतरस्तु -- श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गुलिच्छतो जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । २० वाञ्छा पूरणकारणं प्रणयिनां जिहैव चिन्तामणि जता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥ ४ ॥ सर्वत्र लक्षदानम् । अष्टाहिकायां गतायां ऋषभदेषं गगवोक्त्या मन्त्री आपृच्छत- त्वरप्रसादकृते नीडे, वसन् शृण्वन् गुणांस्तव । १ ग - 'कुर्वते' । २ अनुष्टुप् । ३ शार्दूल० । ६ मङ्गुलः । ७ शुक्रः । - शनिः । ९ वसन्त० । १० सन्तान - कम्प- हरिचन्द्रनेति । सूर्यः । ५ ख - ' चरणे प्रणते' । अनुष्टुप् । ११ मन्दार पारिजातक
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy