SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [२४ भीमस्तुपाक आस्यं कस्य न वीक्षितं ? क न कृता सेवा ! न के वा स्तुताः ! तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ! | तत् त्रात' र्विमला' द्विनन्दनवना कल्यैककल्पदुम | स्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥ १ ॥ अथावारित सत्र मेरुध्वजारोपणेन्द्रपदार्थिरञ्जनादीनि कर्तव्यानि विहि तानि । देवेभ्यो हैमानि आरात्रिक- तिलकादीनि दत्तानि । कुकुमकर्पूरा-गुरु-मृगमद-चन्दन- कुसम परिमैल मिलदलि कुलशङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिर्दिक्कुहराणि अश्रियन्त । पूर्वं मन्त्रिश्रीउदयनदत्ता देवदायाः सर्वेऽपि सविशेषाः १० कृताः । देवद्रव्यनाशनिषेधार्थं चत्वारि श्रावककुलानि अदौ मुक्तानि । अनुपमा दानाधिकारिणी । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहट्टकेन क्षौमाण्यभ्युक्तानि । तदा याष्टिकेन कडहट्टभृते साधवे यष्टिप्रहारलेशो दत्तः । मन्त्रिण्या देशनिर्वासनं समादिष्टम् । भणितं च-रे न वेत्सि यद्यहं तैलिकपनी १५ कान्दविकपत्नी वा भविष्यं तदा प्रतिपदं तैलघृताभिष्वङ्गान्मलिनान्येव वासांस्यभविष्यन् । एवं तु वस्त्राभ्यङ्गो भाग्यलभ्यः दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तेन नः कार्यमेव न । इत्युक्तं च । अहो दर्शन भक्तिरिति ध्वनितं सर्वम् । एकदा मन्त्रीश्वरो नाभेयपुर आरात्रिके स्थितोऽस्ति दिव्यधवल२० यासाश्चान्दन तिलको दिव्यपदकहारभूषितोरस्थलः | सूरीणां कवीनां श्रावक श्राविकाणां च नैतिः । तिलकं तिलकोपरि । पुष्पत्रक् पुष्पस्रगुपरि । तदा सूत्रधारेणैकेन दारवी कुमारदेव्या मातुर्मूर्त्तिर्महन्त(?)काय नवीन घटिता दृष्टौ कृता । उक्तं च तेन-मातुर्मूर्त्तिरियम् । तदा मन्त्री श्वरेणाशिखानखं दृष्टा मूर्तिः । दृष्ट्वा च २३० १ म 'ब्रुम-', घ 'द्रुमः' । २ शार्दूल० । ३ ग - आभरणानि तिलका ० ' । नघ- ' मलदलि० । ५ ' कृताऽस्ति' इत्यधिको ग-पाठः । ६ घ - 'कान्दविका वा' । ७ - 'मतः । • काष्ठमयी ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy