SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये : चौलुक्यः परमार्हतो नृपशतस्वामी जिनेन्द्राज्ञया निर्ग्रन्थाय जनाय दानमनघं न प्राप जानन्नपि । स प्राप्तस्त्रिदिवं स्वचारचरितैः सत्पात्रदानेच्छया त्वद्रूपोऽवतार 'गुर्जर' भुवि श्रीवस्तुपालम् ॥१ ध्वनितः सङ्घः । अथ चलितः सुशकुनैः ससङ्घो मन्त्री । मार्गे सप्तक्षेत्र युद्धरम् श्री वर्धमान' पुरासन्नमावासितः । 'वर्धमान' पुरमध्ये तदा बहुजनमान्यः श्रीमान् रत्ननामा श्रावको वसति । तद्गृहे दक्षिणावर्तः शङ्खः पूज्यते । स रात्रौ करण्डान्निर्गत्य स्निग्धगम्भीरं घुमघुमायते नृत्यति च । तत्प्रभावात् तस्य गृहे चतुरङ्गा लक्ष्मीः । शङ्खेन रात्रौ रत्न आलेपे - तव गृहेऽहं चिरमस्थाम् । १० इदानीं तव पुण्यमल्पम् । मां श्रविस्तुपालपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे मद्दानात् त्वमपीह परत्र च सुखी भवेः । व्यक्त तज्ज्ञात्वा रत्नो विपुलसामग्न्याऽभिमुखो गत्वा मन्त्रीशं ससङ्घ निमन्त्र्य स्वगृहे बहुपरिकरं भोजयित्वा परिधाप्योचे - एवमेवं शखादेशो मे । गृहाणमम् । मन्त्रयाह-न वयं परधनार्थिनः । १५ पिशुना सत्तां ज्ञात्वा तं ग्रहीष्यति स्वयं मन्त्री, तस्मात् स्वयमेव ददामीत्यपि मा शङ्किष्ठाः, निलभत्वादस्माकमस्मत्प्रभूणां च । इत्युक्त्वा विरते मन्त्रिणि रत्नेन गदितम् - देव ! मद्गृहावस्थानमस्मै न रोचते । ततः किं क्रियते ? गृहाणैव । ततो गृहीतो मन्त्रिणा शङ्खः । तत्प्रभावोऽनन्तः । शनैः शनैः सङ्घः श्रीश- २० ञ्जय' तेलकामा । तत्र ललितासरः प्रासादादिकीर्तनानि पश्यन् प्रमुदितः ससङ्घः सचिवः । आरूढः 'शत्रुञ्जया' दिं विवेकं च भावं च । तत्र मन्त्री प्रथमं ऋषभं वन्दते । तदा काव्यपाठः 3 शार्दूल० । २ - गेहूं ४ ग - 'भव तस्याभिप्रायं व्यक्त' । प्राप्तः । " -- २२९ । ३ ख - ' घुमुधुमा०', घ-' घुलघुमा० । ५ 'तळेदी' इति भाषायाम् । ६ ग - 'हट्टिका
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy