SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चतुर्षिशतिप्रवन्धे [२४ भौवतुपाठदत्तं न किश्चित् पात्रेभ्यो, गतं च मधुरं वयः ॥१॥ भायुयॊवनवित्तेषु, स्मृतिशेषेषु या मतिः । सैव चेज्जायते पूर्व, न दूरे परमं पदम् ॥२॥ आरोहन्ती शिरःस्वान्ता-दौन्नत्यं तनुते जरा । शिरसः स्वान्तमायान्ती, दिशते नीचतां पुनः ॥३॥' लोकः पृच्छति मे वार्ता, शरीरे कुशलं तव । कुतः कुशलमस्माक-मायुर्याति दिने दिने ॥४॥ ततोऽधिकं जिनधर्मे रेमे । __ अयैकदा द्वावपि भ्रातरौ राणश्रीवीरधवलं व्यजिज्ञपताम्१० देव ! देवपादैरियं 'गूर्जर'धरा साधिता, राष्ट्रान्तराणि करदानि कृतानि; यद्यादेशः स्यात् तदा राज्याभिषेकोत्सवः क्रियते । राणकेनोक्तम्-मन्त्रिणौ ! ऋजू भक्तिजौ युवाम् । __ अजित्वा सार्णवामुर्वी-मनिष्ट्वा विविधैर्मखैः । अदत्त्वा चार्थमर्थिभ्यो, भवेयं पार्थिवः कथम् ! ॥१॥ १५ ततो राणकमात्रत्वमेवास्तु । इत्युक्त्वा व्यसृजत् तौ । एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण-- सूत्रे वृत्तिः कृता पूर्व, दुर्गसिंहेन धीमता । विसूत्रे तु कृताऽस्माकं, वस्तुपालेन मन्त्रिणा ॥१॥ २० श्रीवीरधवलोऽपि सेवकान् सुष्ठ पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य । पश्यत पश्यत श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुप्तोऽस्ति । वण्ठश्चरणौ चम्पयत्येकः । राणकः पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो मेने । ततश्च रणागुलिस्था रत्नाङ्का मुद्रा जगृहे । मुखे च चिक्षिपे । 'राणेन किमपि २५ नोक्तम् । उस्थितो राणः । भाण्डागारिकपार्थाद् गृहीत्वाऽन्या मुद्रा -माप । गराणकेन ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy