SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ बार्विशतिप्रवन्धे [१४ श्रीवस्तुपाकमन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकम् । एवं दिनाः पद्यापाठश्च । मन्त्र्यवज्ञा चारोहत् प्रकर्षे । अष्टम्या रात्री मन्त्री मुत्फलापनिकां कर्तुं देवरङ्गमण्डपे निविष्टः । पुरो धनबदरकाणां राशयः । कोऽपि कविराह-- श्रीवस्तुपाल ! तव भालतले जिनाज्ञा __ वाणी मुखे हृदि कृपा करपल्लवे श्रीः । देहे द्युतिर्विलसतीति रुषेब कीर्तिः __ पैतामहं सपदि धाम जगाम नाम ॥१॥ अपरस्तुअनिस्सरन्तीमपि गेहगर्भात् , कीर्ति परेषामसती वदन्ति । स्वैरं भ्रमन्तीमपि वस्तुपाल!, त्वत्कीर्तिमाः कवयः सतीं तु ।२।' इतरस्तुसेयं समुद्रवसना तव दानकीर्तिः पूरोत्तरीयपिहितावयवा समन्तात् । अद्यापि कर्णविकलेति न लक्ष्यते यत् तन्नाद्भुतं सचिवपुङ्गव ! वस्तुपाल! ॥३॥ 'कश्चित् तुक्रमेण मन्दीकृतकर्णशक्तिः, प्रकाशयन्ती च बलिस्वभावम् । कैर्नानुभूता सशिरःप्रकम्पं,जरेव दत्तिस्तव वस्तुपाल!॥४॥ तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे । एवं गायनभट्टादिभ्योऽपि। यावज्जातं प्रातरेव तदा मल्लवादिभिः स्वसेवकाचैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारं अन्यदिशि एकं च मठदिशि । उक्तं च तेभ्यःमन्त्री चैत्यान्निःसरन् ज्ञापनीयः । क्षणेन वस्तुपालो मठद्वारान्निर्गच्छति यावत् तावता सेवकज्ञापिताः सूरयः समागत्य सम्मुखाः १ ग-'पाठश्चके नवनवभङ्ग्या व्याख्यातः । अष्ट.' । २ वसन्त । ३ उपजातिः। र बसन्तः। ५ग-'पुनः कश्चिदुचुः'। ६ उपजातिः। ७ ग-'चास्ति
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy