SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः } प्रबन्धकोशेत्मपराह्वये ऊपरवटाsश्चात् पातितः । ऊपरवटस्तै मरिवैः स्योत्तार के बन्धितः प्रच्छन्नः । रजसाऽन्धं जगत् । तदा राजश्रीवीरधवलो भुवि पातितो भद्वैरुत्पाव्य लले । तावता पतिता सन्ध्या | निवृत्तं सैन्यद्वयम् । रात्रौ भीमसिंहीयाः सुभटाः सर्वेऽपि वदन्ति । अस्माभिर्वीरधवलः पातितः पातितः । ततो मारवैरभिहितम् - युष्माभिः पातित इति किमत्राभिज्ञानम् ? । तैरुक्तम्- किं भवद्भिः पातितः ? | मारवैरभिदधे - अस्माभिरेव पातितः । ऊपरवटो वदिष्यति । उत्तरकादानीय ऊपरवटो दर्शितः । तुष्टा भीमसिंहः । उक्तवांश्च 'शुद्धराजपुत्रेभ्यो दत्तं धनं शतधा फलति इदमेव प्रमाणम् | रिपुहयहरणं क्षत्रियाणां महान् शृङ्गारः । एवं वार्ताः १ कुर्वतां भटानां रात्रिर्गता । प्रातवीरधवलो व्रणजर्जरोऽपि पटूभूयाक्षान् 'दीवितुं प्रवृत्तः । भीमसिंह सैन्यहरिकैर्गत्वा तज्ज्ञात्वा तत्रोक्तम् - वीरधवलः कुशली गर्जति । एवं सति यज्जानीथ तत् कुरुथ | अथ भीमसिंहाय तन्मन्त्रिभिर्विज्ञप्तम्- देव ! अयं बद्धमूलो वेशेश: । अनेन विरोधो दुरायतिः, तस्मात् सन्धिः श्रेष्ठः । भीम- १५ "सिंहेन मानितं तद्वचनम्, परं सङ्ग्रामडम्बरः कृतः । अन्योन्यमपि यावद् मिलितौ द्वौ । तावद् भट्टैरन्तरा प्रविश्य मेलः कृतः । ऊपरवटा राणाय दापितः । भीमसिंहेन 'भद्रेश्वर 'मात्रेण धृतिधरणीया । चिरुदानि न पाठनीयानि । इति व्यवस्थाssसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन् 'धवलकक' मागात् । २० शनैः शनैः प्राप्तपरमप्राणो भीमसिंहमपराध्यं तं मूलादुच्छेय एकवीरां धरित्रीमकरोत् । एवं 'धवलकके' कुर्वतस्तस्य क्षुभितैः प्रभूतैः परराष्ट्रनृपतिभिः स्वं दत्तम् । तेन स्पेन सैन्यमेव मिलितम् । चतुर्दश शतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलितानि । २१५ १ ख- 'सिद्धराज' । २ क- 'देवितुं' - 'वेदितुं', ग कोडितुम् । ३ घ - 'सैन्य कै हैरिकै ०' । ४ ' एवं सति' इति ग-पुस्तकेऽधिकः पाठः । ५ क ख-घ - सेनेन मतं ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy