SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रव [२४ श्रीवस्तुपाल 'धवलकके' शय्यायां सुखविश्रान्तं राणा श्री वीरधवलं प्रत्यक्षीभूय जगाद - राणक ! इयं 'गुर्जर' धरा वनराजप्रभृतिभिर्नरेन्द्रैः सप्तभि'श्वापोत्कट'वंश्यैः षण्णवत्यधिकं शतं वर्षाणां मुक्ता, तदनु मूलराज- चामुण्डराज वल्लभराज- दुर्लभराज भीम- कर्ण-जयसिंह५ देव कुमारपालदेव - अजयपालदेव-लघुभम अर्णोराजै वौलुक्यैः सनाथीकृता । सम्प्रति युवां पिता-पुत्र लवणप्रसाद - वीरधवलौ स्तः । इयं 'गुर्जर' धरा कालवशादन्यायपरैः पापैः स्वाम्यभावात् 'मात्स्य' न्यायेन कदर्थ्यमानाऽऽस्ते म्लेच्छैरिव गौः । यदि युवां वस्तुपाल-तेजःपालौ मन्त्रिणौ कुर्वीथे तदा राज्यप्रतापधर्मवृद्धिर्भवति । १० अहं महणदेवी सर्वव्यापिभिर्भवत्पुण्यैराकृष्टा वदन्त्यस्मि । इति वदन्त्येव विद्युदिव सहसाऽदृश्या बभूव । राणक श्री वीरधवलः पद्मासनस्थस्तल्पोपविष्टश्चिन्तयति- अहो देव्युपदेशः साक्षात् ! | कर्तव्यमेव तन्मन्त्रिद्वयं यद् देव्योक्तम् । यतःदृष्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति - २०६ १५ नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् | रत्नावलीं जलधयो जनयन्ति किन्तु I संस्कारमत्र मणिकारगणः करोति ॥ १ ॥ इत्यादि चिन्तयन् प्रातरुत्थितः । पूर्वोक्तमेवोपदेशं महणदेवी श्रीलवणप्रसादायाप्यदत्त । कृतप्रातः कृत्यैौ मिलितौ पिता-पुत्रावेकत्र । २० कथितं रात्रिवृत्तमन्योन्यम् । तुष्टौ द्वावपि । तदैव च तेषां कुलगुरुः पुरुषसरस्वती सोमेश्वरदेवो द्विजः स्वस्त्ययनयोगात् । ज्ञापितोऽसौ तद् वृत्तान्तं ताभ्याम् । सोऽप्युवाच देवौ ! युवयोः प्राचीनपुण्यप्रेरिता देवता अपि साक्षात् तस्मात् तदुक्तमाचरताम् । मन्त्रिबलं विना न किश्चिद् राज्यपरिकर्मणम् । मन्त्रिणी च यौ भवतोरप्रे २५ प्रतिपादितौ देव्या तावत्रागतौ स्तः । मम मिलितौ राजसेवाधिनौ " I १ - 'राज एवं चौलुक्यैः' । 'श्वरद्विजः' । ५ घ - 'क्रमणम्' । २ ख- 'कु' । ३ वसन्त० । ४ ख
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy