SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रबन्धा ] प्रबन्धकोशेत्यपराह्वये द्वासप्ततिकलाविदुरौ न्यायनिष्ठौ जैन धर्मज्ञौ स्तः । यद्यादेशः स्यात् तदाऽऽनीयते । राणकादेशात् पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ आसनादिप्रतिपत्त्या गौरवितौ । उक्तौ च- श्रीलवणप्रसादादेशाद् वीरधवलेन स्वयम्आकृतिर्गुणसमृद्धिशंसिनी, नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसक्रमः, संयमश्च युवयोर्वयोऽधिकः ।। लाध्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलंग्रहिः । उन्नमन्ति यशसा सह श्रियः, स्वामिनां च पुरुषैर्भवादृशैः ॥२॥ यौवनेऽपि मदनान्न विक्रिया, नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं, केन वामिति नवाकृतिः कृता ॥३॥ १० आवयोश्च पितृ-पुत्रयोर्महा-नाहितः क्षितिभरः 'परद्रुहा । तद् युवां सचिवपुङ्गवावहं, योक्तुमत्र युगपत् समुत्सहे ॥३॥ येन केन न च धर्मकर्मणा, भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यै-लभ्यते पुरुषरत्नमुत्तमम् ।।५।। अथ वस्तुपालः प्राह १५ देव ! सेवकजनः स गण्यते, पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना, स्वामिना मधुरमेवमुच्यते ॥६॥ नास्ति तीर्थमिह पार्थिवात् परं, यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातक, सम्पदेति च समीहिता सताम् ॥७॥ सप्रसादवदनस्य भूपते-यंत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता, दक्षता सुभगता च गच्छति ॥८॥ किन्तु विज्ञपयिताऽस्मि किश्चन, स्वामिना तदवधार्यतां हुँदि । न्यायनिष्ठुरतरा गिरः सतां, श्रोतुमप्यधिकृतिस्तवैव यत् ॥९॥ सा गता शुभमयी युगत्रयी, देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता, नापि भूपतिषु यत्र दृश्यते ॥१०॥ २५ अतः परं दशमपर्यन्तानां पद्यानां छन्दो रथोद्धता। -'पुरहदात्। स-च-'हृदा। २ क-ख-स्वामिन' । ३
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy