SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध प्रबन्धकोशेत्यपराये लोकश्च । रत्नश्रावकोपरोधात् पट्टमहादेवस्तत्रास्थात् । रत्नस्तूपायनं दत्त्वा राजानमूचे-राजन् ! मां नेमियात्रायैः रैवत'. गमनाय विसृज । राज्ञोक्तम्-स्वैरं धर्मः समाचर्यताम् । अस्माकं मतमेतत् । यद् विलोक्यते तद् गृहाण । रत्नो जहर्ष । सङ्घममेलयत् । गज-रथ-तुरग-पदातिरूपं महत्तमं सैन्यं नृपाल्लेभे। ५ यस्य यन्न्यूनं तस्य तत् पूरयामास । अमारि-चैत्यपरिपाटिशान्तिक-भोजनवार-प्रतिलाभना-बन्दिमोक्ष-लोकसत्कारांश्चकार । गणितं मुहूर्तम् । चलितो देवालयः । राजा महोत्सवकरः परमसखा । करभशतैर्धनानि चेलुः । श्रेष्ठिनी पउमिणिपपत्नी विजयदेवीं बालवयस्यां भेटयितुं जग्मुषी, पादयोस्तस्याः पेतुषी १० आपृच्छे-~~-स्वामिनि ! यात्रायै यान्त्यस्मि । भवद्वियोगदुःखं दिनकतिपयानि धर्मलोभतः सोढुमीहेऽहम् । राज्ञी अपि शास्तुमूचे -- सखि ! तत्र गता धनकृशतया कार्पण्यं कृत्वा मां लज्जापात्रं मा कृथाः । स्वैरं ददीथाः । अनि धनानि भूषणानि वसनानि च गृहाण । इत्युक्त्वा भूरि ददे । पदानि कतिपयानि सम्प्रेषयत् । निवृत्ता १५ राज्ञी। श्रेष्ठिनी सङ्घमध्यमध्यास्त । श्रीपट्टमहादेवो गुरुः सह व्यवहरत् । तेन सनाथः सङ्घः । नित्यं धनस्य स्वैरं व्ययः । कोटीश्वराः सार्मिकाः परःसहस्राः । चन्द्रहासवणाङ्का भटाः शतसहस्राः । के भीः । एवं पथि तीर्थानि बन्दमानो रत्नः सङ्घपतिर्बान्धवद्वययुतः सपुत्रः सपत्नीकस्तावद् ययौ यावद २० 'शेला'-'तोला ख्यौ द्वौ पर्वतौ स्तः । तत्र प्राप्तः । इह किल 'शत्रुञ्जय मध्ये भूत्वा · रैवतं ' गच्छता लोकानां 'रोला'-'तोलौ' गिरी न स्तः, पैर ‘भद्रेश्वर'पथे गच्छतां स्तः । तत्र 'रोला''तोल'योरगर्योर्मुखे मिलित्वा 'तोड़कद्वयमिव जातमास्ते । तत्र परिसरे ... सखीम् । २ क- 'साश्रमूचे'। ३ग-'धनकृन्त या । घ-'धनपतिधनानि । ५ ग- 'यथेच्छं गृहाण' । ६ ग-'तेन क्छ । ग-पुस्तके 'पर' इत्पषिका पार ८ 'तोडो' इति भाषायाम् । चतुर्विशति. ३५
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy