SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये यक्षकर्दमैः । प्रासादे प्रासादे सङ्गीतकानि । देवे देवे महापूजा । भोजनवारासाराः प्रतिसदनम् । राजकीयसत्राकारे तु दालिकूरास्रावणानि मुत्कलानि न मुध्यन्ते, किन्तु गर्तायां नियन्त्रयन्ते तदा सघण्टो इस्ती निमज्जति । राजाऽश्ववाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय । कर्पूरैर्धूलिपर्वोदयः । रात्रौ विपणीन् ५ 1 वणिजो न संबृणन्ति, उद्घाटान् विमुञ्चन्ति प्रातरागत्योपविशन्ति । एवं नीतिः व्यवसायोऽप्याचारमात्रेणैव सिद्धार्थत्वात् । 'तत्र देशे लोहखानिवत् सुवर्णरूप्यखानीर्वहन्ति तेन सर्वः कोऽपि । राजा तु कीदृगप्यास्ते मया स न दृष्टः । इदं तु श्रुतं स नारीकुञ्जरः सभायां कदापि नोपविशति । केवलं हसितललितानि १० तनोति प्रत्यक्ष इन्द्रः । एवं वचः श्रुत्वा सिद्धराजो सैन्यरक्षायां सैन्यं नियुज्य महता सैन्येन 'महोबकं प्रति प्रतस्थे । "तस्थौ तदासने भूप्रदेशे क्रोशा - टकेन । क्षु (क्षो ?) मितो देश: । स्थानाश्वलितं ' महोबक' म् | प्रधानैमदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृत्त एत्योचे - स्वामिन् ! १५ सिद्धराजो गौर्जर उपनगर मागतोऽस्ति, स कथं पश्वान्निवर्तनीयः । । मदनवर्मणा स्मित्वा भणितम् - सिद्धराजः सोऽयं 'धारा'यां द्वादश वर्षाणि निग्रहाय अस्थात् । स ' कबाडी' राजा वाच्यो भवद्भि:यदि नः पुरं भुवं च जिघृक्षति तर्हि युद्धं करिष्यामः । अथार्थेन तृप्यसि तदाऽर्थं गृहाणेति । ततो यद् याचते स वराकस्तद् देयं २० भवद्भिः, न वयं धने दत्ते श्रुंट्यामः । सोऽपि जीवतु चिरं यो वित्तार्थ कृच्छ्राणि कर्माणि कुर्वाणोऽस्ति । राज्ञो वचोऽनुगृहीत्वा मन्त्रिणः परचक्रमगुः । तावता सिद्धसेनेन कथापितम् - दण्डं , - १८७ C १ कर्पूरा-गुरु- कस्तूरी कक्कोलैर्यक्ष कर्दमः" इत्यमरकोशे द्वितीये काण्डे षष्ठे लोके । २ ख - 'वस्त्रवणानि' । 3 ग-पुस्तके 'तत्र ० ४ ' क्रमेण गच्छन्' इत्यधिको ग- पाठः । ६ ख-ध- 'परमगुः । सर्वः कोऽपि' इत्यकिः पाठः । ५ ग - ' सोऽयं यदुद्धारायाँ' |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy