SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रबन्धको शत्यपराह्नये गुणानामन्वेष्टा प्रभुरपि च शास्त्रव्यसनिता (त: : ) पुराऽऽचीर्णस्यैतत् फलमलघु तीव्रतपसः ॥ १ ॥ यदतत् स्वच्छन्दं विहरणमकार्पण्यमशनं प्रबन्धः ] १७९ सदाऽऽर्यैः संवासः श्रुतमुपशमैका श्रमफलम् । मनोमन्दस्पन्दं बहिरिति चिरस्यापि विरसन् न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥२॥ क्रमेण स एव वासवदत्तां चण्डप्रद्योत पुंत्री गुणकीर्तिं पर्यणबीत् 'डहाल' देशाधिपपुत्री पद्मावतीं च । 'पञ्चाल ' देशाधिपेनाक्रान्तं 'कौशाम्बी' राज्यं मन्त्रक्षात्राभ्यां पुनरग्रहीत् । इति उदयनप्रबन्धः । इयं च कथा जैनानां न सम्मता, देवजातीयैर्नागैः सह मान - १० वानां विवाह सम्भवतः । विनोदिसभाऽर्हेति नागमतादुद्धृत्यात्रोक्ता । || इति उदयनप्रबन्धः ॥ १९ ॥ 1 १-२ शिखरिणी । ३ ध - पुत्री पद्मावतीं च | ४ घ - 'उदयनवारप्रबन्धः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy