SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [19 श्रीवत्सराजोदयनलोकितः / कुशस्रस्तरगः पनासनी जपमालापाणिः तपःक्षामः जितप्राणायामः मौनी / पृष्टश्च तक्षकेण नरूपेण- कस्त्वम् ? किमर्थ तपश्चरसि / तेनापि दीर्घमुष्णं च निःश्वस्य गदितम्-- भो पुरुषविप्र! किं पृच्छसि मां मन्दभाग्यम् ? / दृष्टा मयैका पुण्यवती मृगडक् / तामनुसर्पता मया पातकिना यान्त्यास्तस्याः कबरी कृपाणिकया निजपुण्यदशया सह कृत्ता। सा मनीषितं स्थानं ससर्प / अहं तु उदयनो राजा राज्यं तत्सात्कृत्वा स्वयं तपः कुर्वाणोऽस्मि / एवं श्रुत्वा क्षणं स्थित्वा उपद्रवमकृत्वा पातालं यात्वा नागेन्द्रमाललाप– निष्पापप्रज्ञः देव ! दृष्टो मया उदयनः 10 वेणीपुरश्च तथा राज्योत्सवः / स पुण्यात्मा मृदुमना बाढं परित तप्यते। विनयी मानमर्हति। तन्छ्वणादतुषदाशीविषेन्द्रः / तर्हि किं युक्तमिति तक्षकमूचे / तक्षको बभाषे- देव! स एव वसुदत्तिविवाहाहः कुलेन शीलेन विद्यया वृत्तेन पराक्रमेण रूपेण च / किं वर्ण्यते सः / 15 *अमुमकृत यदङ्गनां न वेधाः, स खलु यशस्वितपस्विनां प्रभावः / त्रिजगति कथमन्यथा कथाऽपि, क्षत....तपसां पदं लभेत ? // 1 // विद्या-कन्या-लक्ष्म्यो हि कुस्थाने निवेशिता निवेशयितारं शपन्ति / नामलदेवीमतं कीमतं च लात्वा तक्षकेणैव वत्सराजमाहवत् / प्रवेशमहमचीकरत् / विवाहः प्रारब्धः। प्रथमायां 20 दक्षिणायां सवत्सा गौः कामधेनुर्लब्धा, द्वितीयस्यां विशिष्टा नाग वल्ली, तृतीयस्यां सोपधाना खट्वा सतूलिका, चतुर्थी रत्नोयोतो दीपः / एवं रत्नचतुष्केण सत्कृत्य सजायं जामातरं 'कौशाम्बी'पुरी प्रति प्रेषयत् / गतः स्वपुरं तत्र ऋद्धं राज्यं भुनक्ति / *सुधाधौतं धाम व्ययभरसहश्चार्थनिवहः 25 सकामा वामाक्षी सुहृदपि निवेद्यात्महृदयः / 1 ख-दवाया (!) / * एतबिबाहिते पछे ग-पुस्तके न वतेते / 2 पुग्थिताया।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy