SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 176 चतुर्विशतिप्रबन्धे [19 श्रीवासराजोदयन कादिद्रुमाणां सारणीनां द्रुमालवालानां वाटीकोट्ट(वाटिकोट ?)स्य श्रीः। यदि स्वामिनी तत्केलिं काम्यति तदा तत्र पादमवधारयतु / इदं श्रुत्वा सा वसुदत्तिका ताभिः सर्वाभिः 14 सहेच्छासिद्धया सहसा तद् वनं प्राप्ता / तत्र केलिं कुर्वन्ति ताः। कुसुमानि चिन्वन्ति / तैः करण्डान् पूरयन्ति / धमिल्लानुत्तङ्गयन्ति / हारान् सारान् रचयन्ति / एवं खेलन्तीनां तासां वने कोकिलफुलकलरवकल: कोलाहल उच्छलितः / तदाऽऽकर्णनादुद्यानपालक एत्य ता अद्राक्षीत् / अहो रूपमही स्वरोऽहो प्रभेति विसिष्मिये / भक्त्या श्रीउदयनं ताः समा लोकितुमाहातुमगमत् / उदयनोऽपि कुतूहलादल्पपरिच्छदो वन१० मगात् / वसुदत्तिं ससखीकामालोकिष्ट / अध्यासीच्च---- मनो जन्मनः महाव्याधेः परमरसायनमेतत् / अस्याः रूपसम्पत् जिह्वाभिः कोटिभिः ताभिर्वर्णयितुमशक्या / . अस्याः संविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः / 15 वेदाभ्यासजडः कथं तु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवन्मनोहरमिदं रूपं पुराणो मुनिः / // 1 // यत् पश्यन्ति झगिल्यपाङ्गसरणिद्रोणीजुषा चक्षुषा गच्छन्ति क्रमलीलितोभयभुजं यन्नाम वामभुवः / भाषन्ते च यदुक्तिभिः सचकितं वैदग्भ्यमुद्रात्मभि स्तद् देवस्य रसायनं रसनिधेर्मन्ये मनोजन्मनः // 2 // तं दृष्ट्वा सा पलायिष्ट / नृपोऽप्यन्वगाद् द्रुतं द्रुतम् / क्षणार्धेन सर्वाः सख्योऽदृझ्याः समपत्सत / साऽपि पातालविवरप्राये गर्त एकस्मिन् प्रविष्टा / राज्ञाऽपि ज्ञातम्- कामरूपिणी गमिष्यत्येव 1 घ-'सिद्धा' / 2 घ-'जग्मुषी' / 3 ग-पुस्त के 'मनोजन्मन: अशक्या' एतदाधिक्यम्'। 4 विक्रमोर्वशीये (1-8) / 5 सर्जनकार्ये / 6 नमा / 7 चाल. / “ग-कोलितो.'। शाल.।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy