SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये [19] // अथ वत्सराजोदयनप्रबन्धः॥ पूर्वस्यां 'वत्सो' जनपदः / तत्र 'कौशाम्बी' यः / श्रीऋषभघश्यशान्तनु-विचित्रवीर्य-पाण्डु-अर्जुना-भिमन्यु-परीक्षितजनमेजयकुले सहस्रानीको राजा / तत्पुत्रः शतानीकः। 5 तस्य पत्नी महासती चेटकराजनन्द(न्दि)नी मृगाक्षी मृगावती नाम / तयोर्नन्दन उदयनः यः किल 'नादसमुद्रो' विख्यातः, यो गीतशक्त्या 'उज्जायन्यां' 'अनलगिरी'भं 'विन्ध्या' ऽभिमुखं गच्छन्तं पुनरालाने निवेश्य चण्डप्रद्योतराज्यमद्योतयत् / स सुखेन राज्य शास्ति यौवनस्थो भोगी कलासक्तो धीरः ललितो नायकः / 10 इतश्च पाताले 'क्रौञ्चहरणं' नाम पत्तनम् / तत्र वासुकिः सर्पराजः श्वेतो नीलसरोजलाञ्छितफणः / तस्य नामलदेवी नाम दयिता। विपुलो देशः। तक्षको नाम तस्य प्रतीहारो विषमादेवीप्रियः यस्य फणामण्डपे त्रयोदशभारकोटयो विषस्य वसन्तीति श्रुतिः / वासुकेः पुत्री दिव्यरूपा कनी वसुदत्तिनामा / तस्याः 15 सख्यश्चतुर्दश, तद्यथा- धारू(:) 1 वारू(:) 2 चम्पकसेना 3 वसन्तवल्ली 4 मोहमाया 5 मदनमूछी 6 रम्भा 7 विमलानना 8 तारा 9 सारा 10 चन्दनवल्ली 11 लक्ष्मी(:) 12 लीलावती 13 कलामती 14 / सा ताभिः सह वीणा-मृदङ्ग-वंश-सूक्तादिभिः क्रीडति / एकदा तासां मध्यादेकयोक्तम्--- स्वामिनि ! वसुदत्तिके ! अहं सपरिच्छदा सध्रीची नरलोके 'कौशाम्ब्यो' दिव्यरूपं महोद्यानं क्रीडितुमगाम्। दृष्टा तत्र बकुल-विचकिल-दमनक-चम्पक-विरह पुषी / 3 स-'कल्पवती' / 3 सखी /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy