SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ परित्रम् ] प्रबन्धकोशेत्यपराह्वये यितुमुपतस्थे तदा रुद्रस्तां पुरं स्वैर्गुणैरुद्धाट्य सर्वां तद्धेमादिविभूतिं युधिष्ठिरगृहप्रविष्टाम करत् / ततो युधिष्ठिरस्य दानेच्छासिद्धिः / ततः स राजा / मण्डलीकस्तु रावण इति लोके तादृग्बलविद्यादयोगात् / कुमारस्तु कार्तिकेयो वक्तुं युक्तः सप्ताहवयाः सन् यस्तारकं जघान / लक्ष्मणोऽपि कुमारः यो 5 मेघनादं ममर्द / तथा धवलचन्द्रोऽपि पीहुलिपुत्रः कुमारो यो विषेण जगद् हत्तु (न्तुं ?) क्षमः / विषममपि विषमभृततां नेतुं समर्थः / अङ्गदोऽपि समर्थः / सन्धौ वा विग्रहे वाऽपि, मयि दूते दशाननी / अक्षिता वा क्षिता वाऽपि, क्षितिपीठे लुठिष्यति // 1 // 10 इत्यादि स्यातश्च वण्ठस्तु सत्यो हनूमान् यः स्वामिनं रामं प्रियावियोगज्वरजर्जराङ्ग सन्धीरयामास मध्येसभम् / देवाज्ञापय किं करोमि ? किमहं 'लङ्का मिहैवानये ? __ 'जम्बूद्वीपमितो नये ? किमथवा वारांनिधि शोषय ? / हेलोत्पाटित विन्ध्य पर्वतहिमस्वर्णत्रिकूटाचल क्षेपक्षोभविवर्धमानसलिलं बध्नामि वा वारिधिम् ? // 1 // इत्यादि चमत्कारिवामिकार्यसिद्धिसारतया वण्ठो हनूमानेव / तलारक्षस्तु भवसि / गच्छ मूल्यं नास्ति रत्नस्येति द्विजाय वदेः / तदाकर्ण्य विक्रमः स्वपुरीं ययौ / रत्नं दत्त्वा बल्युक्तमुक्त्वा स्वग्रामाय विप्रं विसृष्टवान् / चिरं राज्यं चक्रे / इति विक्रमार्कः // ग्रंथ 140 / / 1 इन्द्रजितम् / 2 अनुष्टप / 3 शार्दूल० /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy