SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये 'कासी'तो द्वौ द्विजो आयातौ / विक्रमार्केण पृष्टौ राजस्व. रूपम् / ताभ्यामूचे- अस्मद्देशे पातालविवरमस्ति / तत्रान्धो राक्षसो वर्तते / अस्मद्देशस्वामी तिलकटाहे झम्पां दत्त्वा स्वमांसेन राक्षसस्य पारणं कारयति स्म / राक्षसोऽपि तं पुनर्नवीकरोति / सप्त अपवरिकाः स्वर्णसम्पूर्णाश्च कुरुते / प्रत्यहं प्रातः सप्ताप्यपवरिकास्त्या- 5 गेन रिक्तीकुरुते / श्रुत्वेदं विक्रमोऽपि तत्र गतः / कटाहे 'झम्पां दत्त्वा रक्षसा भक्षितो जीवितश्च / पुनर्भक्षितो जीवितश्च / रक्षसः शापेनाध्यमस्ति तच्छापान्तोऽभूत् / हरभ्यां पश्यति / दृष्ट्वा चाहकस्त्वं साहसी ? / तेनोक्तम्- विक्रमोऽहम् / तुष्टोऽहं ते; याचस्व / राज्ञोक्तम्-तुष्टश्चेत् तदाऽस्य राज्ञो नित्यं सप्ताप्यपव- 10 रिकाः स्वर्णपूर्णा भूयांसुः / तथाऽस्य पुनरेवं कटाहझम्पापातादियातना मा भूत् / रक्षसोक्तम्- एवमस्तु / अतः कथं विक्रमार्कादधिको भावी ? / समोऽपि न, अतो हसितम् // 2 // तृतीययोक्तम्___ एकदा विक्रमार्को निजपूर्वास्तव्यखल्वाटकुम्भकारयुक्तो 15 देशान्तरं गतः / परकायप्रवेशविद्यावेदी योगी "मिलितः / स आवर्जितः तुष्टश्च विद्या दातुमारेभे / राज्ञोक्तम्-- प्रथमं मम मित्रस्य ( देहि ) / तेनोक्तम्- न योग्योऽसौ / निर्बन्धात् तस्यापि दत्ता "गुणरञ्जितेन योगिना, नृपस्य पश्चाद् बलाद् दत्ता / 'अवन्ती' गतो राजा राज्यं करोति / एकदा पट्टाश्वो मृतः / विद्यापरीक्षार्थ 20 राज्ञा स्वजीवस्तत्र क्षिप्तः / कुम्भकारेण स्वजीवो नृपदेहे / कुम्भकारो राज्यं करोति / तेनाश्वमारणाय चिन्तितः / नपजीवस्तु पूर्वमृतशुकदेहे प्रविष्टः / शुकोऽपि सोमदत्तश्रेष्ठिभार्याप्रोषितभर्तृका 1 ग-घ--'राष्यस्व०' / 2 घ-'राक्षसोऽस्ति' / / क- 'तैलकटाई', ख-घ'तेन(?)कटाहे' 1 4 ग-'झम्पा दत्ता'। ५ग-'राक्षसस्य शापे०'। 6 तेनोकाम्' इत्यघिको ग-पाठः। 7 'तुष्टभेत् राझो' इत्यधिको ग--पाठः / 8 ग-'इसितम्। 9 विगत केश। 10 ख 'मीलितः'। 11 'गुण बलाद् दचा' इत्यधिको ग-या। पर्दिशति. 1
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy