SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 158 चतुर्विशतिप्रबन्धे [16 श्रीवह मूछइत्याख्यां प्राचीकथन् / श्रीमच्चेल्लणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां सुवर्णमुकुटाम्नायः साधितः / प्रकाशितश्च भव्येभ्यः / सा च 'सिंहगुहा'पल्ली कालक्रमाद् 'ढिम्पुरी'त्याख्य या प्रसिद्धा नगरी सञ्जाता / अद्यापि स भगवान् श्रीमहावीरः 5 स च चेल्लणपार्श्वनाथः सकलसङ्घन तस्यामेव पुर्या यात्रोत्सवैराराध्यते इति / अन्यदा वङ्कचूल 'उज्जयिन्यां खातपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः सपनि गतः कोलाहलं श्रुत्वा चलितः / ततो देवदत्ताया गणिकाया गृहं प्राविशत् / दृष्ट्वा सा कुष्ठिना सह प्रसुप्ता / 10 ततो निःसृत्य गतः श्रेष्ठिनो वेश्म / तत्रैकविंशोपको लेख्यके त्रुटयतीति परुषवाग्भिनिर्भर्त्य निःसारितो गेहात् पुत्रः श्रेष्ठिना / विरराम च यामिनी / यावद् राजकुलं यामीत्यचिन्तयत् तावदुज्जगाम धामनिधिः / पल्लीपतिश्च निःसृत्य नगराद् गोधां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागाद् राजभाण्डागाराद् बहिः / गोधापुच्छे विलग्य 15 प्राविशत् कोशम् / दृष्टो राजानमहिष्या रुष्टया। पृष्टश्च–कस्त्वमिति ? | तेनोचे-चौर इति / तयोक्तम् --- मा भैषीः / मया सह सङ्गमं कुरु / सोऽवादीत्- का त्वम् ? | साऽप्यूचे- अग्रमहिष्यहमिति / चौरोऽवादीत्-- यद्येवं तर्हि ममाम्बा भवति, अतो यामि / इति निश्चिते तया स्वाङ्गं नखैर्विदार्य पूत्कृतिपूर्वमाहूता आरक्षकाः / 20 गृहीतस्तैः / राज्ञा चानुनयार्थमागतेन तद् दृष्टम् / राज्ञोक्ताः स्वपू रुषा:--- मैनं गाढं कुर्वीध्वमिति / तै रक्षितः / प्रातः पृष्टः क्षितिभृता / तेनाप्युक्तम्- देव ! चौर्यायाहं प्रविष्टः, पश्चाद् देवभाण्डागारे देव्या दृष्टोऽस्मि / यावदन्यन्न कथयति तावत् तुष्टो विदितवेद्यो नरेन्द्रः स्वीकृतः पुत्रतया स्थापितश्च सामन्तपदे / 25 देवी विडम्ब्यमाना रक्षिता वकचूलेन | अहो नियमानां शुभं फलमिति अनवरतमयमध्यासीत् / 1 सूर्यः।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy