SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रमा प्रवन्धकोशेत्यपराये जलदुर्गमिति कृत्वा 'चर्मण्वत्यां' कौटिम्बिके प्रक्षिप्य स्थिता / चिरं युद्धवतस्तस्य कोऽपि खलः किल वार्तामानषीद् यदयं नृपतिस्तेन परचक्राधिपतिना व्यापादित इति / तच्छुत्वा देवी तत्कौटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् / स्वयं च परासुतामासदत् / स च नृपतिः परचक्रं निर्जित्य यावन्निजनगरमागमत् 5 तावद् देव्याः प्राचीनवृत्तमाकर्ण्य भवाद् विरक्तः पारमेश्वरीं दीक्षां कक्षीचक्रे / तत्रैकं बिम्ब देवेन बहिरानीतं पूज्यमानं चास्ति / द्वितीयमपि चेन्निःसरति तदोपक्रम्यतामिति / तदाकर्ण्य वङ्कचूलः परमाहतचूडामणिस्तमेव धीवरं तदानयनाय प्रावीविशत् / स च तद् बिम्बं कटीदनयपुर्जलतले तिष्ठमानं बहिस्थशेषाङ्गमधोव- 10 लोक्य निष्कासनोपायाननेकानकार्षीत् / न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागल्य च विशामीशाय न्यवेदयत् तरस्वरूपम् | अद्यापि तत् किल तत्रैवास्ते / श्रूयते ह्यद्यापि केनापि धीवरस्थविरेण नौकास्तम्भे जाते तत्कारणं विचिन्वता तस्य "हिरण्यमयरथस्थयुगकीलिका लब्धा / तां कनकमयीं दृष्ट्वा 15 लुब्धेन तेन व्यचिन्ति यदिम रथं क्रमात् सर्व गृहीत्वा ऋद्धिमान् भविष्यामीति / ततश्च स रात्रौ निद्रां न लेभे / उक्तश्च केनापि अदृष्टपुरुषेण यदिमं तत्रैव विमुच्य सुखं स्थयाः, नो चेत् सद्य एव त्वां हनिष्यामीति / तेन भयार्तेन तत्रैव मुक्ता युगकीलिका इत्यादि / किं न सम्भाव्यते देवताधिष्ठितेषु पदार्थेषु ! / श्रूयते च 20 सम्प्रत्यपि काले-कश्चिन् म्लेच्छः पाषाणपाणिः श्रीपार्श्वनाथप्रतिमां भक्तुमुपस्थितः स्तम्भितबाहुर्जातः / महति पूजाविधौ कृते सज्जतामापन्न इति / श्रीवीरबिम्बं महत् तदपेक्षया लघीयस्तरं श्रीपार्श्वनाथबिम्बमिति महावीरस्यार्मकरूपोऽयं देव इति 'मेदाश्चेल्लण' 25 1 घ-'ततः श्रुत्वा' / 2 मृत्युत्वम् / 3 नृपाय / क-घ-'हिरण्मय.' /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy