SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 156 चतुर्विशतिप्रवन्धे 16 श्रीवक चूलततो राज्ञः कथं छुटितव्यम् ? / इति चिरं विषय वचूलस्य पल्लीपतेर्विज्ञापितं तत्, यथा-- अस्य राजकीयवस्तुनो विचितिः कार्यताम् / तेनापि धीवर आदिष्टः तच्छोधयितुं प्राविशदन्तनंदीम् / विचिन्वता 'चान्तर्जलतलं दृष्टं तेन 'हिरण्यमयरथस्थं जीवन्तस्वामि५ श्रीपार्श्वनाथबिम्बं यावत् पश्यति स्म स बिम्बस्य हृदये तत्कच्चोलकम् / धीवरेणोक्तम्-धन्याविमौ दम्पती यद् भगवतो वक्षसि "घुसृणचन्द्रचन्दनविलेपनाहे स्थितमिदम् / ततो गृहीत्वा तदर्पित नैगमस्य / तेनापि दत्तं तस्मै बहु द्रव्यम् / उक्तं च विम्बस्वरूपं नाविकेन / ततो वङ्कचूलेन श्रद्धालुना तमेव प्रवेश्य 10 निष्कासितं तद् बिम्बम् / कनकरथस्तु तत्रैव मुक्तः / निवेदितं हि स्वप्ने प्राग् भगवता "नृपतेः ---यन्त्र क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति तत्र बिम्बे शोध्यमिति / तदनुसारेण बिम्बमानीय समर्पित राज्ञे वङ्कचूलाय / तेनापि स्थापित श्रीवीरबिम्बस्य बहिर्मण्डपे, यावत् किल नव्यं चैत्यमस्मै कारयामि इत्यभिसन्धिमता / कारिते च 15 चैत्यान्तरे यावत् तत्र स्थापनार्थमुत्थापयितुमारभन्ते राजकीयाः पुरुषास्तावद् बिम्ब नोत्तिष्ठति स्म / देवताधिष्ठानात् तत्रैव स्थितमद्यापि तथैवास्ते / धीवरेण पुनर्विज्ञप्तः पल्लीपतिः~-यत् तत्र देव ! मया नद्यां प्रविष्टेन बिम्बान्तरमपि दृष्टम् / तदपि बहिरा. नेतुमौचितीमञ्चति / पूजारूढं हि भवति / ततः पल्लीश्वरेण पृष्टा 20 स्वपरिषत्-भो जानीते कोऽपि अनयोर्बिम्बयोः संविधानकम् / केन खल्वेते नद्यन्तर्जलतले न्यस्ते ! / इत्याकण्यकेन पुराविदा स्थविरेण विज्ञप्तम् देव / एकस्मिन्नगरे पूर्व नृपतिरासीत् / स च परचक्रेण समुपेयुषा साधं योद्धं सकलचमूसमूह सन्नह्य गतः / तस्याप्र२५ महिषी च निजं सर्वस्वमेतच्च बिम्बद्वयं कनकरथस्थं विधाय घ-नंदम्'। 1 घ-'प्रान्तर्जल.' 3 क-घ-'हिरण्मय.| कपूर / ५खवदनः। 6 ख-घ-'तथैव। ७क-ख-घ-'नपेण'। (घ-समूलसमतेन गतः'
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy