SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराये तदवलोक्य ते ग्रामास्वस्ताश्चिन्तयन्ति स्म--कस्योपरि अयमेतावानाटोपः सकोपस्य 'मालवे'शस्य ? / न तावदत्र राजा राजन्यो वा वीरस्तादृग् दुर्गादि वा। इति चिन्तयत्सु तेषु ' मालवे'शप्रहितो दूतः समेत्य सातवाहनमवचित्- भो कुमारक ! तुभ्यं नृपः कुद्धः प्रातस्त्वां मारयिष्यति / अतो युद्धाद्युपायचिन्त- 5 नावहितेन भवता भाव्यमिति / स च श्रुत्वाऽपि दूतोक्तीनिर्भयं निरन्तरं क्रीडन्नेवास्ते / __ अत्रान्तरे विदितपरमार्थी तो तन्मातुलावितरेतरं प्रति विगतदुर्विकल्पौ पुनः 'प्रतिष्ठान'मागतौ / परचक्रं दृष्ट्वा तां स्वभगिनीं प्रोचतुः-हे स्वसर्येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर 10 यथा स एवास्य साहाय्यकं विधत्ते / साऽपि तद्वचसा प्राचीनं नागपतेर्वचः स्मृत्वा शिरसि निवेशितघटा 'गोदावर्या' नागह्रदं गत्वा स्नात्वा च तमेव नागनायकमाराधयत् / तत्क्षणान्नागराजः प्रल क्षीभूय वाचमुवाच- ब्राह्मणि ! को हेतुरहमनुस्मृतस्त्वया ? / तया च प्रणम्य यथावस्थितमभिहिते बभाषे शेषराजः- मयि 15 पत्यौ कस्तव तनयमभिभवितुं क्षम: ? / इत्युदीर्य तद्धटमादाय ह्रदान्ते निमज्ज्य पीयूषकुण्डात् सुधया घटं प्रपूर्य च तस्यै दत्तः / त्वं चानेनामृतेन सातवाहनकृतमन्मयाश्व-रथ-गज-पदातिजातमभिषिञ्चेः, यथा तत्सजीवं भूत्वा परबलं भुनक्ति / त्वत्पुत्रं च 'प्रतिष्ठान'पत्तनराज्ये अयमेव पीयूषघटोऽभिषेकयिष्यति / प्रस्तावे 20 पुनः स्मरणीयोऽहम् / इत्युक्त्वा स्वास्पदमगमद् भुजङ्गपुङ्गवः / साऽपि सुधाघटमादाय स्वसद्मोपेत्य तेन तन्मृन्मयं सैन्यमदैन्यमभ्युक्षामास / प्रातर्दिव्यानुभवतः सचेतनीभूय तत्सैन्यसम्मुखं गत्वा युयुधे परानीकिन्या सार्धम् / तया सातवाहनपृतनया भग्न मवन्ती'शितुर्बलम् / विक्रमनरपतिरपि पलाय्य यया यवन्ती'म् / तदनु 25 1 ख-घ-'दूतोक्तीनिरन्तर' / 2 ख-- 'प्रतिपतिकस्तव,' घ- 'प्रतपतिकस्तव' / 3 ख- 'सथोपित्पतेन तन्' / 4 सैन्येन /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy