SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रवन्धे [13 श्रीअमरचन्द्र देव ! त्व 'मलया'चलोऽसि भवतः श्रीखण्डशाखी भुज स्तत्र क्रीडति कजलाकृतिरसिर्धाराद्विजिह्वः फणी / एष स्वाङ्गमनर्गलं रिपुतरुस्कन्धेषु संवेष्टयेद् दीर्घ व्योमविसारिनिर्मल यशो निर्मोकमुन्मुश्चति // 4 // अद्भुतकवितादर्शनात् कविराजो राजेन्द्रेण नित्यसेवकः कृतः / ग्रासो महान् प्रत्यष्ठायि। एकदा श्रीवीसलदेवेम भोजनान्ते तृणं करे धृत्वाऽरिसिंहोऽभिदधे- इदं तृणं सद्यो वर्णय / यदि रुचितमझ्या वर्णयसि तदा ग्रासद्वैगुण्यम् , अन्यथा सर्वग्रासत्याजनम् / इत्युक्तिसमकाल१० मेवाहतप्रतिमतया स ऊचे---- क्षारोऽब्धिः 'शिखिनो मखा विषमयं श्वनं क्षयीन्दुर्मुधा माहुस्तत्र सुधामियं तु दनुजत्रस्तैव लीना तृणे / पीयूषप्रसवो गवां यंदशनाद् दत्त्वा यदास्ये निजे देव ! त्वत्करवालकालमुखतो निति जातिढेिषाम् // 1 // 15 वनितो भूपाल: / ग्रासद्वैगुण्यं कृतम् / कालान्तरेऽमरेण कोष्ठागारिकपद्मगिरा पद्मानन्दाऽऽख्यं शास्त्रं रचितम् / एवं कविता. कल्लोलसाम्राज्यं प्रतिदिनम् // // इति अमरचन्द्रकविप्रबन्धः // 13 // 1 ग-स्तम्भः क्रीडति' / 1 ग-'त्व गमन ' / शार्दूल / प्रमाण / ५ख-घ-- शिपिनो मषा'। 6 घ-'यवशंशन(१) दस्था' / 7 घ-'वालमुखतो' / 8 शार्दूल / 9 ग- 'चमत्कृतो भू०' / 1. घ-कालान्तरेण भमरेण'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy