SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रवन्धे [11 मोबमरचनअत्र शिरोऽक्ष्णामिति शिरसा युक्तानामक्ष्णामिति मध्यमपदलोपी समासः कार्यः। द्वन्द्वे तु प्राण्यङ्गत्वादेकत्वं प्राप्नोति / ततो वामन'स्थलीयकविसोमादित्येन समस्या दत्ता 'धनुष्कौटौ भृगस्तदुपरि गिरिस्तत्र जलधिः' / अमरेणोक्तम्-- भवस्याभूद् भाले हिमकरकराने गिरिमुता ललाटांश्लेषे हरिणमदपुण्ड्प्रतिकृतिः / कपर्दस्तत्प्रान्ते यदमरसरित् तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः // 2 // 10 ततः 'कृष्ण'नगरवास्तव्येन कमलादित्येन समस्या वितीर्णा ' मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् ' / अमरेण पुरेतटविपिनविहारोच्चलं यत्र यादो मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् / 15 बैंक ! बत न कदाचित् किं श्रुतोऽप्येष वार्धिः प्रतनतिमिनि तल्ले कापि गच्छ क्षणेन // 3 // अप 'बीसलनगरी येण नानाकेन समस्या विभाणिता--- ' गीतं न गायतितरां युवतिर्निशाम ' / अमरेणाकम्'श्रुत्वा ध्वनेमधुरतां सहसाऽवतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः। मा गान्मदीयवदनस्य तुलामितीय गीतं न गायतितरां युवतिर्निशाम // 4 // , 'अत्र' इत्यारभ्य 'प्राप्नोति' इति यावत् पाठः प्रक्षिमा माति, द्वन्द्वे एकवत्वस्य वैभाषिकत्वात् / 1 - 'स्य रेषे' / 3 शिखरिणी / रग-बत बक न',घ-'तब बक ब'। 5 माचिनी / 6 बसन्त /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy