SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रवन्धः] प्रबन्धकोशेत्यपराह्वये 115 प्रसिद्धेश्च 'महाराष्ट्रा' दिरानेन्द्राणां पूजा उपतस्थिरे / तदा 'वि(वी) सलदेवो राजा 'गूर्जरा' धिपतिर्धवलक्कके' राज्यं शास्ति, तेनाऽमरकवर्गुणग्रामः श्रुतः / ठक्कुरं वइजलं प्रधानं प्रेष्य प्रातराहूतः कवीन्द्रः / आसनादिप्रतिपत्तिः कृता / सभा महती / अमरेण पठितम्वीक्ष्यैतद्भुजविक्रमक्रमचमत्कारं न(नि)कारं मयि ___ 'प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगद्याशया / श्रीमद्वीसलदेव ! देवरमणीवृन्दे त्वदायोधने प्रेक्ष्य प्रक्षुभिते विमुञ्चति परीरम्भान्न रम्भा हरिः // 1 // स्वत्प्रारब्धप्रचण्डप्रधननिधनतारातिवारातिरेक क्रीडत्कीलालकुल्यावलिभिरलभत स्यन्दमाकन्दमुर्वी // दम्भोलिस्तम्भभास्वर्भुज ! भुजगजगभूर्तुराभर्तुरेनां तेनायं मूर्ध्नि रत्तद्युतिततिमिषतः शोभते शोणभावः // 2 // रञ्जिता सभा, प्रीणितः पृथ्वीपालः / ततो राज्ञा प्रोक्तम्- यूयं कवीन्द्राः श्रूयध्वे / अमरोऽभिधत्ते---- सत्यमेव यदि गवेषयति 15 देवः / ततो नृपेण सोमेश्वरदेवे दृष्टिः सञ्चारिता / ततः सोमेश्वरेण समस्याऽर्पिता / यथा'शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः' / अमरेण सद्यः प्रिता - 'कैषा भूषा शिरोऽक्षणां तव भुजगपते ! 'रेखयामास भत्या 20 छूते मन्मूर्ध्नि शम्भुः सदशनवशतानक्षपातान् विजिस / गौरी त्वानञ्ज दृष्टीर्जित खनवभूस्तद्विशेषात् तदित्यं शीर्षाणां सैव वन्ध्या मम नवतिरभल्लोचनानामशीतिः॥१॥" ख-'विश्वलदेवो' / 2 घ-'ठक्कुरवइ / क-'प्रेम्णा'। 7 शार्दूल. 5 ग-घ-'भुजगभुजजग.' / 6 स्रग्धरा / 7 'रेषया ' / 8 घ- सन्मूनि ' / 9 910 / 1. 1920 | 11 सरघरा /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy