SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध: प्रबन्धकोशेत्यपराह्वये औरती प्रत्यक्षीकृत्याभणत्-मातः ! अतिप्रज्ञाऽपि दोषाय मे जाता | बुध्यमानवचनं मां कुरु । ततो देव्योक्तम्---- तर्हि मध्यरात्रेऽम्भःक्लिन्ने शिरसि दधि पित्र । पश्चात् स्वपिहि । कफांशावताराज्जडतालेशमाप्नुहि । तथैव कृतम् । बोध्यवागासीत् । खण्डनादिग्रन्थान् परःशताञ्जग्रन्थ । कृतकृत्यीभूय 'कासी'मायासीत् । ५ नगरतटे स्थितः जयन्तचन्द्रमजिज्ञपत्- अहमधीत्यागतोऽस्मि । राजाऽपि गुणस्नेहलो हीरजेतृपण्डितेन सह सचातुर्वर्ण्यः पुरीपरिसरमसरत | श्रीहर्षो नमस्कृतः । तेनापि यथार्हमुचितं लोकाय कृतम् राजानं त्वेवं तुष्टाव गोविन्दनन्दनतया च वपुःश्रिया च __माऽस्मिन् नृपे कुरुत कामधिय तरुण्यः । अस्त्रीकरोति जगतां विजये स्मरः स्त्री रस्त्रीजनः पुनरनेन विधीयते स्त्री ॥१॥ व्याचख्यौ च तारस्वरं सरसविस्तरम् । तुष्टा सभा राजा च । पितृवैरिणं तु वादिनं दृष्ट्वा सकटाक्षमाचष्टेसाहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले तर्के वा मयि संविधातरि समं लोलायते भारती। शय्या वाऽस्तु मृदूत्तरच्छदवती दर्भाकुरैरास्तृता भूमिळ हृदयङ्गमो यदि पतिस्तुल्या रतियोषिताम् ॥१॥ एतच्छ्रुत्वा स वादी प्राह- देव! वादीन्द्र ! भारतीसिद्धः तव २० समो कोऽपि न, 'किं पुनरधिकः ।। हिंसाः सन्ति सहस्रशोऽपि विपिने शौण्डीर्यवीर्योद्धता___ स्तस्यैकस्य पुनः स्तवीमहि महः सिंहस्य विश्वोत्तरम् । केलिः कोलकुलैमंदो मंदकलैः कोलाहलं नाहलैः सहर्षो महिषैश्च यस्य मुमुचे साहकृतेर्तुङ्क्तेः ॥१॥ २५ क-काशीमायासीत्। २ वसन्त । ३ घ-'चचक्ष' । । शार्दक।। ५ - त्वधिकः' । ६ वराहः । ७ मदोन्मरापजैः । ८ म्लेचविशेषैः । १ बाईला। पार्विशति. १५
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy