SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११२ चतुर्विंशतिप्रबन्धे [११] ॥ अथ श्रीहर्षविप्रबन्धः ॥ पूर्वस्यां दिशि 'वाराणस्यां ' पुरि गोविन्दचन्द्रो नाम राजा ७५० अन्तः पुरीयौवनरसपरिमलग्राही । तत्पुत्रो जयन्तचन्द्रः । तस्मै राज्यं दत्त्वा पिता योगं प्रपद्य परलोकमसाधयत् । जयन्तचन्द्रः सप्तयोजनशतमानां पृथ्वीं जिगाय । मेघचन्द्रः कुमारस्तस्य यः सिंहनादेन सिंहानपि भक्कमलम्, किं पुनर्मदान्धगन्धेभघटाः । तस्य राज्ञश्चलतः सैन्यं 'गङ्गा' - ' यमुने' विना नाम्भसा तृप्यति । नदीद्वययष्टिग्रहणात् 'पङ्गुलो' राजेति लोके श्रूयते । यस्य गोमती१० दासी षष्टिसहस्रेषु वाहेषु प्रक्षरां (रं) निवेश्याभिषेणयन्ती परचक्रं त्रासयति । राज्ञः श्रम एव कः ? । तस्य राज्ञो बहवो विद्वांसः | तत्रैको हीरनामा विप्रः । तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः । सोऽद्यापि बालावस्थः । सभायां राजकीयेनैकेन पण्डितेन वादिना हीरो राजसमक्ष जित्वा मुद्रितवदनः कृतः । लज्जापके मनः । वैरं १५ बभार धारालम् | मृत्युकाले श्रीहर्ष स बभाषे -- वत्स ! अमुकेन पण्डितेनाहमाहत्य राजदृष्टौ जितः । तन्मे दुःखम् । यदि सत्पुत्रोऽसि तदा तं जयेः क्ष्मापसदसि । श्रीहर्षेणोक्तम् - ओमिति । हीरो द्यां गतः । श्रीहर्षस्तु कुटुम्बभारमाप्तदायादेष्वारोप्य विदेश गत्वा विविधाचार्यपार्श्वेऽचिरात् तर्का ऽलङ्कार-गीत-गणित-चूडा२० मणि-मन्त्र- व्याकरणादीः सर्व विद्याः सस्फुराः प्रजमाह । 'गङ्गातीरे सुगुरुदत्तं 'चिन्तामणि' मन्त्रं वर्षमप्रमत्तः साधयामास । प्रत्यक्षा त्रिपुराऽभूत् । अमोधादेशत्वादिवराप्तिः । तदादि राजगोष्ठीषु भ्रमति । अलौकिकोल्लेखशिखरितं जल्पं करोति यं कोऽपि न बुध्यते, ततोऽतिविद्ययाऽपि लोकागोचरभूतया खिन्नः । पुन [ ११ श्रीहर्ष ད १ ग - 'अथ हर्ष ० ' । २ घ - 'पूर्वस्यां वारा०' । ३ घ 'तृष्यतीति' । ४ तुरङ्गसन्ना - इम्, 'पाखर' इति भाषायाम् । ५ खगस्य धारावत्, तीत्रम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy