SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराडये सहभोज्यानि प्रतिलाभनाश्च । अमारिस्तु नित्यैव । तस्य च कुमारपालदेवस्य भग्नी 'शाकम्भरी' श्वरेण 'चाहमान' - वंश्थेनं राज्ञा आनाकेन परिणीताऽस्ति । एकदा तौ सारिभिः क्रीडतः । क्रीडता राज्ञा सारिगृहे मुञ्चतोक्तम्- मारय मुण्डिकान् पुनर्मारय मुण्डिकान् । एवं द्विस्त्रिः । 'टोपिकारहित शीर्षकत्वान्मुण्डिका 'गुर्जर' लोका विषक्षिताः । अथवा श्वेताम्बरा गुर्जरेन्द्रगुरवो मुण्डि का इतिहासगर्भोक्तिः । राशी कुपिता वदति-- रे जङ्गडक ! जिह्वामालोच्य नोच्यते ?, किं बक्षि? । न पश्यसि माम् ? । न जानासि मम भ्रातरं राजराक्षसम् । क्रुद्धो राजा तां पदा जघान । साऽप्याह- यदि ते जिह्वां अवटुपथेन कर्षयामि तदा राजपुत्री मा १० ममंस्थाः । इति वदन्त्येव सा ससैन्या निर्विलम्ब 'श्रीपतन' मेत्य चौलुक्याय तं परिभवं प्रतिज्ञां च स्वोपज्ञामजिज्ञपत् । चौलुक्योSभाषत - इश्थमेव करिष्यामः, कौतुकं पश्येः । ततश्चानाकस्तस्यां तत्र गताया 'गुर्जर' नृपतेजो दुर्धरं विदंक्षुक्षोभ । चौलुक्यो अपि बह्वाप्तपरिच्छदं मन्त्रिणमेकं तत्रव्यवृत्तान्तज्ञानाय प्रैषीत् । गतः स १५ तत्र । जग्राह गृहम् । राजासन्नदासीमेकां धनेन रञ्जयित्वा आत्मीयं भोगपात्रमकरोत् । नित्यं सा याममाध्यां रात्र्यामायाति रञ्जयति तम् । एकदा निशीथे साऽऽगात् । मन्त्री कुपितः - आः पापे ! पैरनुगामिनि ! किमिति विलम्बेन समागताऽसि ? । साऽपि संप्रश्रयं मन्त्रिणमभाषत - स्वामिन् ! मा कुपः । कारणेन स्थिताऽ- २० स्मि । मन्त्रिणोचे- किं कारणम् ? । सा जगाद प्रभो ! अहं अन्नस्य राज्ञस्ताम्बूलदासी । रात्रेर्याम एकस्मिन् राज्ञा परिच्छदः सर्वो विसृष्टः | अहमपि विसृष्टा । विसृजता चाप्तनर एकोऽभाषिव्याघ्रराजं हक्कारय । अहं स्तम्भान्तरिता कौतुकेन स्थिता । को व्याघ्रराजः ? | कथमाहूयते इति । ततो राज्ञाऽऽकारितः स आगतः, २५ I १ ख- घ 'क्रीडा' । २ घ 'मञ्चतो ० ' । 'अवटपथेन' । ५कूपमार्गेण । ६ क - 'पश्य' । - ૨૦o ३ 'टोपी' इति भाषायाम् । ४ ग - 'परापरनृ० ८ सविमयम् । ७ घ
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy