SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [.. प्रीहेमचन्द्रसूरिवाभोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात् न स्पृश्येत करेण चेद् यतिपतेः श्रीहेमचन्द्रप्रभोः ॥२॥ मेरुमहाध्वजावारितान्नदानयाचकसत्काराः प्रवर्तन्ते । मालोद्घानप्रस्तावे तादशि सधे राज्ञि च निषण्णे महं वाग्मटः प्रथम लक्षचतुष्कमवदत् । प्रच्छनधार्मिकः कश्चित् कथापयति-लक्षाष्टौ; एवमन्योन्येष्वीश्वरेषु वर्धयत्सु कश्चित् सपादकोटी चकार । राजाऽपि चमञ्चकार, उवाच च- उत्थाप्यतां स यो गृह्णाति । उत्थितः सः । यावद् दृश्यते तावद् बौदरमलिनवसनो वणिगरूपः । राज्ञा वाग्भटो भाषितः- द्रेम्मसुस्थं कृत्वा देहि । वाग्भटो वणिजा १. सहोत्थाय पादुकान्तिकं गस्वा द्रम्मसुस्थं पप्रच्छ तम् । वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितम् । मन्त्रिणा पृष्टम्-कुत इदं ते? । वणिगाह--- 'महूअक'वास्तव्यो मत्पिता हंसाख्यः सौराष्ट्रिकः प्राग्नासः । अहं तर्जगडः । माता मे धारुः। मम पित्रा निधन समयेऽहं भाषित:-- वत्स ! चिरं कृताः प्रवहणयात्राः फलिताश्च । १५ मेलितं धनम् । तेन च क्रीतं प्रत्येकं सपाइकोटिमूल्यं माणिक्य पञ्चकम् । अधुना प्रभुघृषभचरणौ शरणं मे । अनशनं प्रतिपनम् । क्षामिताः सर्वे जीवाः।एकं माणिक्यं श्रीऋषभाय, एकं श्रीनेमिनाथाय एकं श्रीचन्द्रप्रभाय दधाः, माणिक्यन्यमात्मनोऽन्तर्धनं दध्याः । बाह्यघनमपि प्रचुरतरमारले । इदानी माता मैया सहानीता कपर्दिभवने मुक्ताऽसि । तां जरन्ती मातरं सर्वतीर्थाधिकतया पुराणपुरुषैनिवेदितामेतां मालां परिधारयिष्यामि । श्रुत्वा हृष्टो मन्त्री राजा सधश्च । मातृसम्मुखगमनं सर्वश्रावकाणां मालापरिधापनम् । तन्माणिक्यं हेम्ना खचित्वा ऋषमाय कण्ठाभरणमनुष्यकिरणभरितचैत्यगर्भमासूत्रयामहे । वैलितः सकः, प्राप्त पत्तनम् । प्रवर्तन्ते १ शार्दूल । २ ख- मरु० ' । ३ ख-घ- स गृह्णाति'। ४ स्थूल । ५ च-'धर्मस्थं'। ६ घ-'धारूः'। क-घ-'क्षमिताः '। ८ ग--'मम' । क'चलितः। १० 'वळ्यो' इति भाषायाम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy