SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोंशेत्यपराये विघ्नसम्भवात् । अत्रैव देवो मदनसूदनो नेमिर्वन्द्यः । तथैव कृतम् । 1 सङ्घस्तु 'वत' गिरौ श्रनिमिस्नानावलेपनपुष्पफलवस्त्र पूजानैवेद्यनादमालादिग्रहणैर्भावमपूरि । राजाऽप्यक्षवाट कवस्त्रापथराजीमत्यादिगुहा प्रायस्थानयात्रया महादानैश्च धनजीवितन्ययोर्लाभमग्रहीत् । 'देवपत्तने' चन्द्रप्रभयात्रा ससङ्घस्यास्यासीत् । ततो व्याघुट्य 'शत्रुञ्जया' द्विं गतः । आरूढः । मरुदेवादर्शनपूजे । तत्राशी :-- बालो मे वृषभो भरं सुमनसामप्येष किं सासहि मन्दं धेहि किरीटमस्य करयोर्मा काङ्कणी भूद् व्यथा । गाङ्गेयं कटिसूत्रमत्र तनुकं युक्तं बलिष्ठेऽप्यम् नथे मातृदयागिरः सुरजने हास्यावहाः पान्तु वः ॥१॥ पुरः कपर्दी, तत्र कायोत्सर्गः । आशीस्तु रूढिः किलैवं वृषभः कपर्दिनं निषेवतेऽस्मिन् 'विमला 'चले पुनः । अयं कपर्दी वृषभं शुभाशयस्तनोतु वः शान्तिकपौष्टिक श्रियम् ॥१॥ * - पुरो वृषभप्रभुप्रासादः । देवदर्शनं पूजा । आशीर्वाद :नव्योद्वाहविधौ वधूयतं पुत्रं सवित्रीरति प्रीत्यासन्नमिव स्मरः किल ददौ यं वीक्ष्य सत्याशिषम् । कल्पद्रुर्भुवि जङ्गमः किमधुना पत्रद्वयेनोगत - "स्तत्त्वं स्याः शतशाख इत्यनुदिनं सश्रेयसे नाभिभूः || १ || चैत्य परिपाठ्यां कपर्धा - श्री चौलुक्य ! स दक्षिणस्तव करः पूर्व ममासूत्रितः प्राणिप्राणविघातपात कसैखः शुद्धो जिनेन्द्रार्चनात् । १ घ - 'मरुदेवीदर्शन ' । २ शार्दूल० । ३ इन्द्रवंशा ( ? ) । ख-घ -'स्मरं । ५ ख - 'सरवं । ६ शार्दूल० । ७ क 'मुखः' । C १०१ १० १५ २० स्वरं ',
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy