SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०० चतुर्विंशतिप्रबन्धे [१० श्रीहेमचन्द्रसूरिदमलक्षदत्तिरत्र । पुनः कदाचित् पठितम्श्रीवीरे परमेश्वरेऽपि भगवत्याख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्ता जीवरक्षा व्यधाद् यस्यास्वाद्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः॥१॥ अत्रापि लक्षदत्तिः । अन्येयुः कथाप्रसङ्गे प्रभवः प्राहुः स्म-- ___ पूर्व श्रीभरतो राजा श्रीमाल'पुरे 'नगर'पुरे ‘शत्रुनये' 'सोपारके 'अष्टापदे' च जीवन्तस्वामिश्रीऋषभप्रतिमावन्दनार्थ च चतुरङ्ग' चमूचक्रोच्छलितरजःपुञ्जध्यामलितदिक्चक्रवालः सङ्घपतिर्भूत्वा ववन्दे । तदाकर्ण्य श्रीचौलुक्यः स्वयं कारितरथेऽईद्विम्बमारोप्य ससैन्यः 'शत्रुञ्जयो'-'जयन्ता दियात्रायै चचाल | सङ्घ उदयनसुतो वाग्भटश्चतुर्विंशतिमहाप्रासादकारापकः; नृपनागाख्यश्रेष्ठिभूः श्रीमान् आभडः, पेंड्भाषाकविचक्रवर्ती श्रीपालः, तद्भः सिद्धपालः, कवीनां दातृणां च धुर्यो भाण्डागारिकः कपर्दी, १५ 'परमार वंश्यः 'कूर्चालसरस्वती' 'प्रह्लादन'पुरनिवेशको राणः प्रह्लादनः, राजेन्द्रदौहित्रः प्रतापमल्लः, नवतिलक्षहेमस्वामी श्रेष्ठिछाडाका, राज्ञी भोपलदेवी, चौलुक्यपुत्री लीलूः, राणअम्बडमाता माऊा, आभडपुत्री चाम्पल इत्यादि, कोटीश्वरो लोकः, 'श्रीहेमचन्द्रसूरिपादाः, श्रीदेवसूरयः, श्रीधर्मसूरयः, लक्षसङ्ख्या मानवाः । स्थाने स्थाने प्रभावना । जिने जिने छत्रचामरादिदानम् । पात्राणां इच्छासिद्धिः । प्रथम 'रैवता'द्रितले साङ्कलीयालीपंद्या दिशि गत्वा स्थितः क्षितिपतिः । नान्दीनिर्घोषः । रात्रौ भारत्या श्रीहेमसूरिभ्य आदिष्टम्- राज्ञा नौद्रावारोढव्यं, २० ख-'लक्षं दत्तिः' । २ शार्दूल० । ३ ख-ध-'नगरे पुरे' । संस्कृत-प्राकृतशौरसेनी-मागधी पैशाची-अपभ्रंश इति भाषाषट्कम् । ५ घ-'वंशः' । ६ 'पालनपुर' इति भाषायान् । ७ ख-राजा अम्बड०। ८ ग-चाम्पलदे इत्यादि । ९ घ'श्रीहेमसूरि०' । १० व-पाचा' । ११ क-'नैवादो आरोटव्यं' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy