SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir इतश्व देवपालोऽपि । महीपालं पुरः स्थितं ॥ प्रमोदमेदुरमनाः । सस्नेहं समजात ॥ || २० || देहमात्रवरौ वत्स । वियुक्तौ पितरौ त्वया || जीवितं त्वयि संपृक्तं । सर्वतः संचरेपुनः || २१ || स्वयंवरमहायाई । स्पृहयेऽयं मनाडू नहि || त्वदागमनशंकी तु । मिषेणागामिह स्फुटं ॥ २२ ॥ यथानुभूतं चरितं । त्वरितं ख्यातुमर्हसि ॥ श्रासौधाग्रगतेरत्रा-गमनावधि तादृशं || २३ || निशम्येति गिरं भ्रातुः । प्रीतिपीयूषपूरितां । आलापीत्स महीपाल - स्तन्निजं कितिखेलनं ॥ २४ ॥ निजातुर्महाचर्य - चतुरं चरितं स तत् ॥ निशम्योदलसत्प्रतिपल्लवांबुदं ॥ २५ ॥ ततो वितततूर्यादि - निनाद सुनगो महः ॥ वैवादिको ऽवनीना - नानयोर्निरवर्त्यत ॥ २६ ॥ गजाश्वग्रामरत्नानि । पाणिमोचनपर्वणि ॥ स लेने व सुधान-योंग्य संगमहर्षिणः ॥ २७ ॥ तत्र स्वयंवरमदे । रत्नप्रभमुपागतं ।। स्तुतिजिर्वेदिवृंदानां । जज्ञे श्री सूर्यमाजः ||२८|| ततो गत्वा तदावासे । नृशं तेनैव पूजितः ॥ रत्नकांतेरपि स्वस्य । तस्मै स चरितं जगौ ॥ २५ ॥ प्रातृस्नेहानुविद्धं तं । ज्ञात्वा बुविवादपि ॥ तप्रीतिविधानाय । कृतोपायः पुनर्जगौ ॥ ३० ॥ लभ्यते पूर्वपुण्येन । स्वसहोदरदर्शनं ॥ For Private And Personal Use Only मादा० ॥ १ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy