SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए॥ www.kobatirth.org द्वितीयबाहुत्पादयः । स सदा शर्मकां विनिः ॥ ३१ ॥ संपत्तयः कलत्राणि । यत्र तत्र जवं त्यपि ॥ मातुः कु िविनान्यत्र । न पश्यामि सहोदरं ॥ ३२ ॥ राज्यलक्ष्मीकृते मूढा । येति सहोदरं ॥ ते सारमेयसमतां । जजंते जाग्यवर्जिताः ॥ ३३ ॥ येनि राज्यादिकृते । नाग्यहीनाः सहोदरान || ते स्वयं स्वस्य पक्षस्य । बेत्तारो मम संमताः ॥ ३४ ॥ वंचयंति निजभ्रातॄन | ये ग्रासलवगर्विताः । हस्यंते बलिभुग्निस्ते । भुंज निरपरैरपि ॥३४ इत्यापीय कुमारेंदो -गिरं पीयूषपूरितां ॥ मुमोचाक्षिमणियोंनो - बिंदून रत्नमनो बहून ॥ || ३५ || सनिःश्वासं गलद्वाष्पं । रुड़कंठं स खेचरः ॥ महीपालपुरो गत्वा । जगौ गदया गिरा ॥ ३७ ॥ इतोऽसौ लघुवया । रोषितो न मया क्वचित् ॥ स्वयं विमृश्य चितेऽगाfarai fashः || ३८ || मंत्रिनिवार्यमाणोऽपि । नीतिवाक्यामृतैर्दितेः॥ मयापि साग्रहरु | बुध्वा किंचिद्ययावयं ॥ ३५ ॥ विनानेन महीशत्व - मेकांगसुखदुःखदं ॥ विषपीयूपसंकाशं । जाने परमबांधव ॥ ४० ॥ कुमारस्त शिरःप्रांते । जगौ मा खेदमुह ॥ श्रई वां संगमं कर्त्ता | कर्ममदेहिदेहयोः ॥ ४१ ॥ श्रुत्वेति सोऽप्युरीकृत्य । तत्कुमारनिवेदितं ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा ॥ ए२॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy