SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादाए ॥ ॥ वलध्वनिरप्युच्चै-रुद्ययौ सुंदरीमुखात् ॥ ७॥ अथ तादृग्महीपाल-पूर्वोक्तिप्रनवत्क्रुधः॥ सं- नूय नूभुजः सर्वे । नरवर्माणमुङगुः ॥ ए॥ फलालिं पाणिनादत्ते । यदसौ तन्न चित्रकृत् ॥ ऐंजालिकविद्यायाः। किमसाध्यमहो नवेत् ॥ १० ॥ निष्कासितः पुरा पित्रा । गृहानिलकणस्त्वयं ॥ चमत्कारं कुतोऽप्याप्य । यच्चकारात्र किं बलं ॥ ११ ॥ असमंजसमेतहि। न सहिष्यामहे वयं ॥ अस्मादेनां गृहीयामो। रत्नं रोरगृहादिव ॥१३॥ नरवर्मा निशम्यै । गदितं परन्नूभुजां ॥ नवाच किंचिदालोच्य । गिरा गन्नीरया ततः ॥ १४॥ प्रतीकध्वं कियत्कालं । यतः कल्याणसुंदरः ॥ ममाजीष्टोऽस्ति तशेषः । कार्यो नैवात्र नूनुजः ॥१५॥ प्राचाद्य कोपसरनं । सदृशैरिव तन्यते ॥ करग्रहमहोऽस्मानिः। परमप्रीतितोऽधना ॥१॥ ज्ञातः सौराष्ट्रिको राजा । स्वल्पसैन्यवलोऽस्त्ययं ॥ मार्ग निरुध्य स्थास्याम । एतस्याहिरिवांनसः ॥ १७॥ न चिंतनीयमेवात्र । कर्तव्यं किंचिदस्ति नः ॥ नदिते रविविंबे किं । तमिस्र स्थातुमीश्वरं ॥ १८ ॥ इत्थमालोच्य नूपाला । गूढमत्सरिणोऽनवन ॥ बहिर्मऽगिरः सूर्य-मणिसोदरधर्मिणः ॥१५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy