SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh katassagens Gyanmande शत्रुजय मादा ॥जए स्वयमादरात् ॥ ए॥ ध्यायत्रेवं महीजानि-रुपसृत्य तदंतिकं ॥ निग्धगन्नीरया वाण्या । पप्रच्छेत्यय धीनिधिः॥ ॥ अहो वरेण्य जानेऽहं । गुणेन विनयेन च ॥ हात्या व तत जात्यादि । सर्वं सर्वजनाधिकं ॥ ४० ॥ लोकः प्रायेण वाह्यादि-रंगरक्तो जवेदयं ॥ लिप्य. ते हि बहिनीतिः। सत्याप्यंतरतादृशी ॥ ४० ॥ विद्याधरः सुरः को वा ! को वा लब्धवरो नरः॥ पन्नगो वासि कस्त्वं तत् । पवित्रय मम श्रुती॥१॥ इत्युक्तिन्नाजि नूपाले । महीपालः कणादथ ।। कुवेषं कंचुकमिव । प्रौज्झत्प्रौढप्रतापवान् ॥ २॥ अभ्रमुक्तो रविरिव । निईम श्च पावकः ॥ त्यक्तपंको मणिरिव । शशीव गतलांउनः ॥ ३ ॥ शुक्तिकामुक्तमुक्तानो । जितनि:किट्टहाटकः ॥ तदासीत्स महीपालो । रूपं वैकृतिकं त्यजन ॥४ ॥जने जयजयारावः। सर्वतः समदीप्यत ॥ नमस्तः सुमनःश्रेणि-रपतच वरोपरि ५॥ देवपालो महीपालं । यथावस्थं निरीक्ष्य ते ॥ ससंत्रम स- मुलाय । निबिकं सस्वजे मुदा ॥६॥ तत्परीवारलोकोऽपि । कौतुकोत्फुललोचनः ॥ दंवहरिणीपीठे । लुटत्कायो ननाम तं ॥ ७ ॥ तूर्यघोषो ननादोच्चै-नन्तश्च मुदा जनाः ॥ध ए! ૧૨ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy