SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kendre www.kobatirtm.org Acharya Shr KailassagarounGyanmandir शत्रंजय ॥ ॥ मातहतमाल-माहा ॥ ७ ॥ धनः ॥ स च स्थापत्यांगजन्मा । प्रार्थयझिविधाग्रहः ॥ ३० ॥ स्वापतेयत्नतं सापि ।स्थालमादाय माधवं ।। व्यजिझपत्स्वपुत्रस्य । दोकादानोदिताग्रह ॥ ३१ ॥ कृष्णोऽपि नवतृष्णाकृ-चस्तस्य पुरो जगौ ॥ स चात्यंतविरक्तत्वा-तत्वात्तन्मन्यतेस्म न ॥ ३२ ॥ ततो हृष्टो हृषीकेशो । दीक्षादानानिलाषिणां ॥ पुर्याघोषयदाहाना-करं तमनुयायिनां ॥३३॥ ततः स. हस्रं पुरुषा । अमिलन व्रतकांक्षिणः॥ समं तैरय तस्यापि। कृष्णो दीदोत्सवं व्यधात्॥३॥ स च नेमिजिनध्यान-निधानाधिपतिर्यतिः॥ श्रुतज्ञानवरो जझे । क्रमानैर्यतिन्निः समं ॥ ॥ ३५ ॥ जीवाजीवादितत्वज्ञ। स्वामी सूरिपदे न्यधात् ॥ सोऽपि तैर्यतिन्निः साई। विजहार धरातले ॥ ३६ ॥ स्थापत्यासूनुराचार्यो। विहरन् शैलके पुरे ।। व्यधादणुव्रतधरं । शी लकं नाम पार्थिव ॥ ३० ॥ ततः सौगंधिकापुर्यां । वनस्थः स प्रसिझिनाक् ।। सुदर्शनेन ज। तेन । परिव्राजां नमस्कृतः ॥ ३० ॥ स श्रेष्टी धर्ममाकर्ण्य । तस्माजीवदयामयं ॥ जग्रा- हाग्रहतः को हि । चिंतारत्नं न कांदति ॥ ३५ ॥ परिबाड् तद्गुरुः पूर्वः । शुकः शिष्यस- इस्रयुक् ॥ देशांतराउपायात-स्तं पुरं नृशमुत्सुकः ॥ ४० ॥ अन्यादृशमिवालोक्य । सुदर्श ॥०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy