SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassagar Gyanmandie शत्रुजय माहाण ॥७ ॥ नमुवाच सः ॥ गुरोः पाखंमिनः कस्मा-दयमासादितो वृषः ॥ १ ॥ स जगाद चतुझन -धरः शीलगुणोज्ज्वलः ॥ दयामये गुरुर्धर्मे । स्थापत्यासूनुरत्र मे || ४२ ॥ सुदर्शनेन तैः शिष्य-भलाशोकवने वृतः ॥ शुकस्तं मुनिमालोक्यो-पन्यासे प्रश्नमाददे ।। ५३ ॥ अनेकांतार्णवावर्त-भ्रस्यत्पदततिः शुकः ॥ मानिरुत्तरश्चके । स्थापत्यासूनुसूरिणा ॥ ४ ॥ सोडईन्मतामृतस्वाद-लोलुपः शिष्यसंयुतः ॥ जग्राह चारुचारित्रं । क्रमासूरिपदं तथा ॥ ४ ॥ स्वकालमश्र विज्ञाय । स्थापत्यासूनुरश्रमः ॥ पुंडरीकाचले प्रापा-नशनं नवन्नीरुकः॥ ॥ ४६ ॥ मासांते तीर्थमाहात्म्या-जिनध्यानपरायणः ॥ परिवारयुतः प्राप । स्थापत्यापत्य। मयं ॥ ४ ॥ विहरन स शुकाचार्यः । शैलकाख्यं पुरं गतः ॥ अदीयन्त्रीलकं तं ।मंत्रि पंचशतीयुतं ॥ ४७ ॥ अधीतक्षादशांगोऽय । शैलकोऽपि महातपाः॥ प्राप्तसूरिपदः पृथ्वीं पा। दन्यासैरपावयत् ॥ भए ॥ शुकन्नट्टारकोऽप्येवं । विहृत्य वसुधां चिरं ॥ शत्रुजये महातीर्थे- ऽनशनात्प्राप केवलं ॥ ५७.मासांते ज्येष्टराकायां । सहस्रमुनिमंडितः ॥ सिहानंतचतुष्कोऽ8 सौ । सिमानां पदमासदन ॥ ५१ ॥ इतः श्रीशैलकाचार्यः । कालातिक्रांतनोजनात् ॥ रोगा ॥१॥! For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy