SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा CHER शत्रंजय तमतिरूपिणी ॥ दोन्नयिष्यति सा ध्याना-नार्याः क्षुभ्येत को न हि ॥२०॥ तथैव स पु- K नस्तस्यां । प्रेममनो रमिष्यति ॥ तन्नाना प्रथिते शैले-ऽस्मिन्नुमाशंभुनामनि ॥ ३१ ॥ स॥ 3 ॥ हस्रविंदौ यत्तेन । नेमिराराधितो जिनः ॥ तेनार्दन नविता सोऽय-मुत्सर्पिण्या सुरार्चितः ॥ २२ ॥ कृष्णोऽपीति मुनेः श्रुत्वा । नत्वा तं च जिनेश्वरं ॥ परिवारयुतोऽप्याप-त्पुनः स्वां हारिकां पुरीं ॥२३॥ प्रबोधयन्नय स्वामी । गिनि विकमानवान्॥ विजहार धरापीठे । सहस्रांशुरिवांगवान् ॥ ३॥ राजीमत्यय संविग्ना । श्रीनमेव्रतमासदत् ॥ वसुदेवं विनान्येऽपि । दशार्हाः प्रानजस्तसदा ॥ २५ ॥ रथनेमिमहानेमि-मुख्या अन्येऽपि सूनवः ॥ यदनां प्रावस्ती ।तपोऽपि नि रमापयन् ॥ २६ ॥ अनूतस्यामथो पुर्या । स्थापत्या नाम काचन ॥ सार्थवाही तत्सुतश्च । स्थापत्यासूनुरित्यपि ॥ ७॥ स ज्ञात्रिंशत्प्रियानाथ-स्तश्रा सुखशताश्रयः ॥ निनाय सु * वढून्युच्चै-दिनानि त्रिदशोपमः ॥ ॥ सोऽन्यदा नवदावाग्नि-शमिन नेमिनो वचः ॥ शु श्राव विषयग्रामा-हिमुखश्चानवदणात् ॥ ए॥ दीक्षायै जननी स्वस्य । प्रणश्यत्कर्मवं ! For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy