SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ San Ana Kendra Acharya Sh Kalassagansen Gyanmandi माहाल ॥30॥ शवंजय ॥ ॥ मुनिराहोजयंताहि-शिर इत्यनिधानतः ॥ अयं गतोऽप्युमाशंभु-रिति नाम्नान- विष्यति ॥१०॥ तग्राहि वैताब्यगिरौ । रुझे विद्याबलात्ततः ॥ रुज्ञनिधो महीं सर्वा-माक्रमिष्यति खेचरः॥११॥ नमेति वल्लना तस्य । जीवितव्यमिवापरं ॥ नविष्यत्यनवद्यांगी। बहुनारीपतेया रपि ॥ १२ ॥ जनस्तन्नीतितः सर्व-स्तवांत्यै शंभुमित्यमुं ॥ नदीर्य सोम सनत्या । ध्यास्य तीटसुरेंश्वत् ॥ १३ ॥ स्वध्या तुष्टो । दास्यत्यनिमतं सदा ॥ जनस्तेन विशेषात् । सदैवाप्यर्चयिष्यति ॥१५॥ नगारामनदीचैत्य-स्थानेषु स रमन्मुदा ॥ नजयंतशिरस्येत्योमया सह तपिष्यति ॥ १५ ॥ चारणमितस्तत्र । स्थितं नक्त्या नमस्यति । तस्योपदेशमासाद्य । स पापारिमिष्यति ॥ १६ ॥ पुःखशेर्विषयस्यायं । मूलं नारी विदन्नुमां ॥ त्यक्त्वा सहस्रविंदौ स। कंदरायां तपिष्यति ॥१७॥ तद्योगरहितोमापि । तत्प्रवृत्तिमजानती ॥ तपियति तपस्तीव्र । स्थिता विंदुशिलोपरि ॥ १७ ॥ तद्ध्यानयोगसंतुष्टा । साक्षायेप्सितं वरं ॥ अस्या निश्चलचित्ताया । गौरीविद्या प्रदास्यति ॥१॥ तशास्वं पति ज्ञात्वा । गत्वा ॥33॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy