SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माना मिध्यानपरायणाः॥ए हारांतर्नायक इव | तन्मध्योचशिरःस्थिता ॥ सिंहासनांबा सशत्रु JA मन्नू-संघस्येष्टार्थदायका ॥ एए ॥ यत्रस्थेन जगवता । नेमिनालोकितं पुराक् ॥ आलोक1939॥ नाख्यं तच्चूंग-मनूतविपावितं ॥ ५० ॥ अंवा गिरेदक्षिणतो । यको गोमेधनामनुत् ॥ त स्यौ सर्वास्त्रसंरुद-युशेधुररिपुव्रजः ॥ १ ॥ नुत्तरेण महाज्वाला-निधा देवी प्रसन्नहक् ॥ अस्यात्संघस्य विघ्नौघ-निवारणपटीयसी ॥२॥ यत्र मुक्तं च लानं च । पूजाद्यते च शाङ्गिणा ॥ उत्रं सासीचिला लोके । नाम्ना उत्रशिलेति च ॥ ३ ॥ वहून्येवं हि शंगाणि । कंदरा अपि नूरिशः ॥ शिश्रियुर्वहवो देवा । जिनसेवापरायणाः ॥ ४॥ स्थानेष्वेवं समग्रेष्व-धिष्टितेषु सुरैरथ ॥ गिरिर्जातः सुरमय । श्व स्वर्गान्मनोहरः॥ ५ ॥ अथोत्तीर्य सुराः सर्वे । कृतकृत्या जिनाधिपं ॥ नत्वा स्वं स्वं पदं प्रापुः-पुनरागमनोत्सुकाः ॥ ६॥ उत्तरन्नथ क- । प्योऽपि । सतृष्णः पुण्यकर्मणि ॥ पथि विंगुहामध्ये। मुनिमेकमलोकयत् ॥ ७॥ तदैव हृ- टहृदयो । हृषीकेशो नमन्मुनि ॥ तउक्तं चोजयंताः । प्रनावमशृणोद् घनं ॥ ७ ॥ चारुत्वं च गिरेः पश्यं-स्तत्रस्त्रोऽग्र जनार्दनः ॥ व्यलोकयनिरेिं वायु-कोणेऽपृच्छच्च तं मुनि ॥ ! For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy