SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १७६ ॥ www.kobatirth.org स्तस्थुः सप्तापि मातरः ॥ द्वारे वदर्याः स्वस्वास्त्र - इतप्रत्यूदशात्रवाः ॥ ८८ ॥ केदाराख्ये तु केदार - नामा रुझेऽरिक्षकः ॥ एवमाशासु सर्वास्वा सन्नष्टौ त्रिदशोत्तमाः ॥ ८ ॥ प्रातिहार्या यथा चाष्टौ । जिने तरािवपि ॥ श्रत्राष्टौ देवतास्तछत् । प्रतिहारा नदायुधाः || || सर्वेऽपि मूर्ध्ना नेमीश- पादपद्मपवित्रिताः || महाप्रजाव वित्रस्त - प्रत्यूहव्यूह निर्मलाः ॥ १ ॥ सर्वेऽप्यसंख्य त्रिदशाः । पूर्यमाणसमीहिताः ॥ नानायुधयानभृतो ऽभुवन जविकवत्सलाः ॥ ॥ ७२ ॥ मुख्यशृंगोत्तरेणासी मेघनादो महाबलः ॥ इप्सितदो ऽभवद्दल - मेघनादोऽभिरक्षिता ॥ ए३ ॥ सिदेनास्यस्तु पूर्वस्यां । सिंहनादोऽपि दक्षिणे । एतैश्चतुर्भिस्तच्छृंगं । चतुर्मु खमिवाभवत् ॥ ७४ ॥ मुख्यशृंगाच्चतुर्दिक्षु । द्वे द्वे ये शिखरे लघु ॥ तत्र तत्र मृतो दग्धा । मर्त्यः स्यात्रिदशोत्तमः ॥ एए ॥ तत्र स्थितास्तपस्यतो । नेमिध्यानपरायणाः ॥ लब्ध्वाष्टसि श्रीर्मनुजाः । प्राप्नुवत्यव्ययं पदं ॥ ७६ ॥ वायाकल्प डुमास्तत्र । वल्ल्यो वांछितदानदाः ॥ रसकूप्यः कृष्णचित्राः । संति लभ्याः स्वपुण्यतः || ए || प्रतिमं प्रति सरः । प्रतिकूपं प्रतिपदं || प्रतिस्थानं सुरा आसन । ने For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ३७६ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy